SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण गराव: गरेताम् गरेयुः १८. स्पॅ(स्मृ) चिन्तायाम्। व० स्मरति स्मरत: स्मरन्ति स्मरसि स्मरथः स्मरथ स्मरामि स्मराव: स्मराम: स० स्मरेत् स्मरेताम् स्मरेयुः स्मरेः स्मरेतम् स्मरेत स्मरेयम् स्मरेम प० स्मरतु/स्मरतात् स्मरताम् स्मरन्तु • स्मर/स्मरतात् स्मरतम् स्मरत स्मराणि स्मराव स्मराम गरेतम् स्मरेव गरेव गरेयम् ह्य० अस्मरत् अस्मरताम् अस्मरन् अस्मरत अस्मराम अस्माषुः अस्मार्ट अस्मार्म १९. गू(ग) सेचने। व० गरति गरत: गरन्ति गरसि गरथः गरथ गरामि गरामः स० गरेत् गरेः गरेत गरेम प० गरतु/गरतात् गरताम् गरन्तु गर/गरतात् गरतम् गरत गराणि गराव गराम ह्य० अगरत् अगरताम् अगरन् अगरः अगरतम् अगरत अगरम् अगराव अगराम अ० अगार्षीत् अगाष्र्टाम् अगाएः अगार्षीः अगाष्टम् अगाट अगार्षम् अगाल अगाह्म प० जगार जग्रु जगर्थ जग्रथुः जग्र जगार/जगर जग्रिव जग्रिम आ० ग्रियात् ग्रियास्ताम् ग्रियासुः ग्रिया: ग्रियास्त ग्रियासम् ग्रियास्व ग्रियास्म श्व० गर्ता गर्तारौ गर्तारः गर्तासि गर्तास्थः गर्तास्थ गर्तास्मि गर्तास्वः गस्मिः भ० गरिष्यति गरिष्यतः गरिष्यन्ति गरिष्यसि गरिष्यथ: गरिष्यथ गरिष्यामि गरिष्याव: गरिष्यामः क्रि० अगरिष्यत् अगरिष्यताम् अगरिष्यन् अगरिष्यः अगरिष्यतम् अगरिष्यत अगरिष्यम् अगरिष्याव अगरिष्याम २०. (घृ) सेचने। (उपरिवत्) जग्रतुः अस्मरः अस्मरतम् अस्मरम् अस्मराव अ० अस्मार्षीत् अस्मार्टाम् अस्मार्षीः अस्माष्टम् अस्मार्षम् अस्मा@ प० सस्मार सस्मरतुः । सस्मर्थ सस्मरथुः सस्मार/सस्मर सस्मरिव आ० स्मर्यात् स्मर्यास्ताम् स्मर्याः स्मर्यास्तम् स्मर्यासम् स्मर्यास्व श्व० स्मर्त्ता स्मर्तारौ स्मर्त्तासि स्मस्थि: स्मर्त्तास्मि स्मर्त्तास्वः भ० स्मरिष्यति स्मरिष्यतः स्मरिष्यसि स्मरिष्यथ: स्मरिष्यामि स्मरिष्याव: क्रि० अस्मरिष्यत् अस्मरिष्यताम् अस्मरिष्यः अस्मरिष्यतम् अस्मरिष्यम् अस्मरिष्याव: ग्रियास्तम् सस्मरुः सस्मर सस्मरिम स्मर्यासुः स्मर्यास्त स्मर्यास्म स्मर्तारः स्मर्तास्थ स्मर्त्तास्मः स्मरिष्यन्ति स्मरिष्यथ स्मरिष्यामः अस्मरिष्यन् अस्मरिष्यत अस्मरिष्यामः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy