SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ 12 ध्रुवति ध्रुवसि श्रवामि स० श्रवेत् श्रवेः ध्रुवेम् ਕਰ प० ध्रुवतु / ध्रुवतात् ध्रुव / ध्रुवतात् श्रवाणि अध्रवत् अध्रुवः अभ्रवम् अ० अधौषीत् अश्रौषीः अधौम् ह्य० प० १६. ध्रु स्थैर्ये च । चकाराद् गतौ, गत्यर्थः कुटादिरयमित्यन्ये । ध्रुवत: ध्रुवन्ति ध्रवथः ध्रवथ ध्रुवावः ध्रवामः श्रवेताम् ध्रुवेयुः ध्रवेतम् ध्रुवेत ध्रुवेव श्रवेम 웜이 आ० श्रूयात् श्रूयाः भ० श्रूयासम् श्रोता श्रोतासि श्रोतास्मि श्रोष्यति ध्रोष्यसि श्रोष्यामि क्रि० अध्रोष्यत् अध्रोष्यः अध्रोष्यम् दुध्रुवतुः दुध्रुवुः दुधाव दुधविध/दुध्रोथ दुध्रुवथुः दुध्रुव दुध्रुविव दुध्रुविम दुधाव / दुधव धूयासुः धूयास्त ध्रुवताम् ध्रुवतम् ध्रुवाव Jain Education International अध्र्वताम् अध्रवतम् अध्रुवाव अष्टम् अष्टम् अध्रौष्व धूयास्ताम् धूयास्तम् धूयास्व धोतारौ ध्रुवन्तु ध्रुवत ध्रवाम अध्रवन् अध्रवत अध्रवाम अधौषुः अध्रौष्ट अध्रौष्म धूयास्म श्रोतार: श्रोतास्थः श्रोतास्थ ध्रोतास्वः श्रोतास्मः ध्रोष्यतः ध्रोष्यन्ति श्रोष्यथः ध्रोष्यथ श्रोष्याव: श्रोष्यामः अम् अध्रोष्यन् अध्रोष्यत अध्रोष्याम अम् अध्रोष्याव व० सवति सवसि सवामि स० सवेत् सवे: सवेयम् प० सवतु/सवतात् सवताम् सवतम् सवाव ह्य० असवत् असवः सव / सवतात् सवानि असवम् अ० असावीत् असावी: असाविषम् क्रियारत्नस० प० सौषीत् असौषीः सौम् सुसाव आ० सूयात् सूया: सूयासम् श्व० सोता सुसुवतुः सुसविथ/सुसोथ सुसुवथुः सुसाव / सुसव सुसुविव सोतासि सोतास्मि भ० सोष्यति सोसि सोष्यामि १७. सुं (सु) प्रसवैश्वर्ययोः । सवतः सवथ: सवाव: सवेताम् सवेतम् सवेव क्रि० असोष्यत् असोष्यः सोम् For Private & Personal Use Only असवताम् असवतम् असवाव असौष्टाम् असौष्टम् असौष्व धातुरत्नाकर प्रथम भाग असवाम असाविष्टाम् असाविषुः असाविष्टम् असाविष्ट असाविष्व असाविष्म सूयास्ताम् सूयास्तम् सूयास्व सोतारौ सवन्ति सवथ सवामः सवेयुः सवेत सवेम सोतास्थः सोतास्वः सोष्यतः सोष्यथः सोष्यावः सवन्तु सवत सवाम असवन् असवत असौषुः असौष्ट असौष्म सुसुवुः सुसुव सुवि सूयासुः सूयास्त सूयास्म सोतार: सोतास्थ सोतास्मः सोष्यन्ति सोष्यथ सोष्यामः असोष्यताम् असोष्यन् असोष्यतम् असोष्यत असोष्याव असोष्याम www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy