SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण क्रि० ऐष्यत् ऐष्यः ऐष्यम् ऐष्यन् ऐष्यत ऐष्यताम् ऐष्यतम् ऐष्याव ऐष्याम १२. दुं(दु) गतौ। दवतः दवन्ति दवथः दवथ दवाव: दवाम: दवेताम् स्रवेयुः व० दवति दवसि दवामि स० दवेत् दवेयुः दवेत दवः दवेतम् दवेव दवेम दवन्तु दवत दवाम दवानि दवेयम् प० दवतु/दवतात् दवताम् दव/दवतात् दवतम् दवाव ह्य० अदवत् अदवताम् अदवः अदवतम् अदवम् अदवाव अदौषीत् अदौष्टाम अदौषीः अदौष्टम् अदौषम् अदौष्व दुदाव दुदुवतुः दुदविथ/दुदोथ दुदुवथुः दुदाव/दुदव दुदुविव आ० दूयात् दूयास्ताम् दूयाः दूयास्तम् दूयासम् श्व० दोता दोतारौ दोतासि दोतास्मि दोतास्वः भ० दोष्यति दोष्यतः दोष्यसि दोष्यथ: दोष्यामि दोष्याव: क्रि० अदोष्यत् अदोष्यताम् अदोष्यः अदोष्यतम् अदोष्यम् अदोष्याव सुस्रोथ १३. दूं(दु) गतौ।/१४. शुं(शु) गतौ। (उपरिवत्) १५ (सु) गतौ। | व० स्रवति स्रवत: स्रवन्ति स्रवसि स्रवथः स्त्रवथ स्रवामि स्रवाव: स्रवामः स० स्रवेत् स्रवेताम् स्रवेः स्रवेतम् स्रवेत स्रवेयम् स्रवेव स्रवेम प० स्रवतु/स्रवतात् स्रवताम् स्रवन्तु सव/स्रवतात् स्रवतम् स्रवत सवाणि सवाव स्वाम ह्य० अस्रवत् अस्रवताम् अत्रवन् अस्रवः अस्रवतम् अस्रवत अस्रवम् अस्त्रवाव अस्रवाम अ० असुनुवत् असुस्रुवताम् असुस्रुवन् असुस्रुषः असुलुवतम् असुस्रुवत असुस्रुवम् असुस्रुवाव असुस्रुवाम प० सुस्राव सुस्रुवतुः सुस्रुवुः सुस्रुवथुः सुस्रुव सुस्राव/सुत्रव सुस्रुव सुस्रुम आ० स्रयात् सूयास्ताम् खूयासुः स्रयाः सूयास्तम् सूयास्त सूयासम् खूयास्म श्व० स्रोता स्रोतारौ स्रोतारः स्रोतासि स्रोतास्थ: स्रोतास्थ स्रोतास्मि स्रोतास्वः स्रोतास्मः भ० स्रोष्यति स्रोष्यतः स्रोष्यन्ति स्रोष्यसि स्रोष्यथः स्रोष्यथ स्रोष्यामि स्रोष्याव: स्रोष्यामः क्रि० अस्रोष्यत् अस्रोष्यताम् अस्रोष्यन् अस्रोष्यः अस्रोष्यतम् अस्रोष्यत अस्रोष्यम् अस्रोष्याव अस्रोष्याम अदवन् अदवत अदवाम अदौषुः अदौष्ट अदौष्म दुदुवुः दुदुव दुदुविम दूयासुः दूयास्त दूयास्म दोतारः दोतास्थ दोतास्मः दोष्यन्ति दोष्यथ दोष्यामः अदोष्यन् अदोष्यत अदोष्याम सूयास्व दूयास्व दोतास्थ: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy