SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ 16 अ० आरत् आर: आरम् प० श्र० आर आ० अर्यात् अर्याः अर्यासम् अर्त्ता अर्त्तासि अर्त्तास्मि अरिष्यति अरिष्यसि अरिष्यामि क्रि० आरिष्यत् आरिष्यः आरम् भ० व० आर्षीत् आर्षोः आर्षम् प० आर आरिथ ह्य० स० तरेत् तरे: तरेयम् तरति तरसि तरामि आरताम् आरतम् आराव तथा आम् आष्टम् आ Jain Education International आरतुः आरथुः आरिव अर्यास्ताम् अर्यास्तम् अर्यास्व अर्त्तारौ अर्त्तास्थः अर्त्तास्वः अरिष्यतः अरिष्यथः अरिष्यावः आरिष्यताम् आरिष्यतम् आरिष्याव तरतु/तरतात् तरताम् तर/तरतात् तरानि अतरत् आरन् आरत आराम अथ ऋकारान्तः सेट् च । २७. तृ प्लवनतरणयोः । प्लवनं मज्जनम्, तरणमुल्लङ्घनम् । तरतः तरन्ति तरथः तरथ तराव: तराम: तरेताम् तरेयुः तरेतम् तरेव आर्षुः आष्ट आष् आरुः आर आरिम अर्यासुः अर्यास्त अर्यास्म अर्त्तारः अर्त्तास्थ अर्त्तास्मः अरिष्यन्ति अरिष्यथ अरिष्यामः आरिष्यन् आरिष्यत आरिष्याम तरतम् तराव अतरताम् तरेत तरेम तरन्तु तरत तराम अतरन् अतरः अतरम् अ० अतारीत् अतारी: अतारिषम् प० ० तर्यात् तीर्याः ततार तेरिथ व० ततार/ततर श्व० तरीता ० तरीतासि तरीतास्मि भ० तरीष्यति तरीष्यसि तरीष्यामि क्रि० अतरीष्यत् अतरीष्यः अतरीष्यम् प० तीर्यासम् धयति धयसि धयामि धयेः धयेयम् धयतु / धयतात् धय/धयतात् धयानि ह्य० अधयत् अधयः अधयम् For Private & Personal Use Only अतरतम् अतराव अतरत अतराम अतारिष्टाम् अतारिषुः अतारिष्टम् अतारिष्ट अतारिष्व अतारिष्म तेरतुः तेरथुः तेरिव तेरु: तेर तेरिम तीर्यासुः तीर्यास्त तीर्यास्म तरीतार: तरीतास्थः तरीतास्थ तरीतास्वः तरीतास्मः १ तरीष्यतः तरीष्यन्ति तरीष्यथः तरीष्यथ तरीष्यावः तरीष्यामः अतरीष्यताम् अतरीष्यन् अतष्यतम् अतरीष्यत अतरीष्याव अतरीष्याम तीर्यास्ताम् तीर्यास्तम् तीर्याव तरीतारौ ॥ अथ एकारान्तोऽनिट् च ॥ २८. धें (धे) पाने। धातुरत्नाकर प्रथम भाग धयतः धयथ: धयाव: धयेताम् धयेतम् धयेव धयताम् धयतम् धयाव अधयताम् अधयतम् अधयाव धयन्ति धयथ धयामः धयेयुः धयेत धयेम धयन्तु धयत धयाम अधयन् अधयत अधयाम १. तरिता तरितारौ तरितारः / तरिष्यति तरिष्यतः तरिष्यन्ति / अतरिष्यत् अतरिष्यताम् अतरिष्यन् -- इत्यादि भी रूप बनेंगे। www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy