SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ 274 व० प० ॥ अथ अदादिः ॥ इहाविकरणेषु वर्णक्रमेण धातुषु पठितेषु पूर्वाचार्यप्रसिद्ध्यनुसरणेनादेरादावुपन्यासः । १०५९. अदंक् (अद्) भक्षणे । स० अद्यात् अद्या: अत्ति अत्सि अद्मि अद्याम् अत्तु / अत्तात् अद्धि / अत्तात् अदानि ह्य० आदत् आदः आदम् अ० अघसत् अघसः अघसम् go प० जघास जघसिथ जघास/जघस आद आदिथ आद आ० अद्यात् अद्या: अद्यासम् अत्ता अतासि अत्तास्मि भ० अत्स्यति अत्स्यसि अत्स्यामि क्रि० आत्स्यत् Jain Education International अत्तः अत्थः अद्वः अद्याताम् अद्यातम् अद्याव अत्ताम् अत्तम् अदाव आसाम् आत्तम् आद्व अघसताम् अघसतम् अघसाव जक्षतुः जक्षथुः जक्षिव तथा आदतुः आदधुः आदिव अद्यास्ताम् अद्यास्तम् अद्यास्व अत्तारौ अत्तास्थः अत्तास्वः अत्स्यतः अत्स्यथः अत्स्यावः आत्स्यताम् अदन्ति अत्थ अद्म: अधुः अद्यात अद्याम अदन्तु अत्त अदाम आदन् आत्त आद्म अघसन् अघसत अघसाम जक्षुः जक्ष जक्षिम आदुः आद आदिम अद्यासुः अद्यास्त अद्यास्म अत्तारः अत्तास्थ अत्तास्मः अत्स्यन्ति अत्स्यथ अत्स्यामः 'आत्स्यन् व० प्साति प्सासि सामि स० प्सायात् प्सायाः प० आत्स्यः आत्स्यम् ह्य० अप्सात् अप्सा: प्सायाम् प्सातु / प्सातात् प्साहि / प्सातात् प्सानि अप्साम् अ० अप्सासीत् अप्सासीः अप्सासिषम् प० पप्सौ श्व० आत्स्यतम् आत्स्याव ।। अथादन्ताश्चतुर्दशानिटच १०६० प्सांक (प्सा) भक्षणे। पप्सौ आ० सेयात् प्सेयाः सेयासम् प्सायात् प्सायाः प्सायासम् प्साता सातास प्सातास्मि भ० प्सास्यति सास्यसि प्लास्यामि पप्सतुः पप्सिथ/पप्साथ पप्सथुः पप्सिव For Private & Personal Use Only प्सात: प्साथ: प्सावः प्सायाताम् प्सायातम् प्सायाव प्साताम् प्सातम् प्साव अप्साताम् अप्सातम् अप्साव अप्सासिष्टाम् अप्सासिष्टम् अप्सासिष्व प्यास्ताम् प्यास्तम् सेयास्व तथा प्सायास्ताम् प्सायास्तम् प्सायास्व प्सातारौ धातुरत्नाकर प्रथम भाग प्सातास्थः सातास्वः प्सास्यतः प्सास्यथः प्सास्यावः आत्स्यत आत्स्याम सान्ति प्साथ प्सामः प्सायुः प्सायात प्सायाम सान्तु प्सात प्साम अप्सान अप्सात अप्साम अप्सासिषुः अप्सासिष्ट अप्सासिष्म पप्सुः पप्स पप्सिम सेयासुः प्यास्त प्यास्म प्सायासुः प्सायासुः प्सायास्म प्सातारः प्सातास्थ प्सातास्मः प्सास्यन्ति प्सास्यथ प्सास्यामः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy