SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 273 ह्वले: हलेत अह्वलन् __ १०५५. चल (चल्) कम्पने। १०५७. ह्यल (ह्मलू) चलने। चल कम्पने इति पठितत्वेऽपि चलत् विलसने इति चलण् | व० ह्यलति हलतः ह्मलन्ति भृतौ इति च पठिष्यमाणत्वेऽपि घटादिकायार्थमस्येह पाठः।। लेताम् ह्मलेयुः रूपाणि चास्य चल कम्पने ९७२ इतिवज्ज्ञेयानि। ह्मलतु/ह्मलतात् ह्मलताम् लन्तु १०५६. ह्वले (ह्वल्) चलने। ह्य० अह्मलत् अह्मलताम् अझलन् अ० अझालीत् अह्मालिष्टाम् व० ह्वलति अह्मालिषुः ह्वलन्ति ह्वलतः प० जमाल जह्मलतुः ह्वलसि जह्मलुः ह्वलथ: ह्वलथ आ० हल्यात् झल्यास्ताम् ह्मल्यासुः बलामि ह्वलाव: ह्वलाम: श्व० ह्मलिता ह्मलितारौ ह्मलितारः स० हृलेत् ह्वलेताम् ह्वलेयुः भ० मलिष्यति मलिष्यतः मलिष्यन्ति ह्वलेतम् क्रि० अह्मलिष्यत् अह्मलिष्यताम् अह्मलिष्यन् ह्वलेयम् ह्वलेव ह्वलेम १०५८. ज्वल (ज्वल) दीप्तौ च। प० ह्वलतु/ह्वलतात् ह्वलताम् ह्वलन्तु चकाराच्चलने ज्वलादौ पठितोऽप्ययं घटादिह्वल/ह्वलतात् हलतम् ह्वलत कार्यार्थमिहाधीतः। एतद्रूपाणि च ज्वल दीप्तौ ९६० बलानि ह्वलाव ह्वलाम इतिवज्ज्ञेयानि। केचित्तु दलिवलिस्खलिक्षपित्रपीणामपि ह्य० अह्वलत् अह्वलताम् घटादित्वमिच्छन्ति। तन्मते दलयति स्खलयति क्षपयति अह्वल: अह्वलतम् अह्वलत त्रपयतीत्यपि भवति। अह्वलम् अहलाव अह्वलाम अ० अह्वालीत् अह्वालिष्टाम् अह्वालिषुः अह्वाली: अह्वालिष्टम् अह्वालिष्ट अह्वालिषम् अह्वालिष्व अह्वालिष्म प० जह्वाल जह्वलतुः जह्वलिथ जह्वलथुः जह्वल जह्वाल/जह्वल जह्वलिव जह्वलिम आ० हल्यात् ह्वल्यास्ताम् ह्वल्यासुः ढल्याः ह्वल्यास्तम् ह्वल्यास्त ह्वल्यासम् ह्वल्यास्व ह्वल्यास्म व० हलिता हलितारौ हलितारः हलितासि ह्वलितास्थः हलितास्थ ह्वलितास्मि ह्वलितास्वः हलितास्मः भ० ह्वलिष्यति हलिष्यतः हलिष्यन्ति ह्वलिष्यसि ह्वलिष्यथ: ह्वलिष्यथ ह्वलिष्यामि ह्वलिष्याव: ह्वलिष्यामः क्रि० अह्वलिष्यत् अह्वलिष्यताम् अह्वलिष्यन् अह्वलिष्यः अह्वलिष्यतम् अह्वलिष्यत अह्वलिष्यम् अह्वलिष्याव अह्वलिष्याम जह्वलुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy