________________
भ्वादिगण
273
ह्वले:
हलेत
अह्वलन्
__ १०५५. चल (चल्) कम्पने।
१०५७. ह्यल (ह्मलू) चलने। चल कम्पने इति पठितत्वेऽपि चलत् विलसने इति चलण् | व० ह्यलति हलतः ह्मलन्ति भृतौ इति च पठिष्यमाणत्वेऽपि घटादिकायार्थमस्येह पाठः।।
लेताम् ह्मलेयुः रूपाणि चास्य चल कम्पने ९७२ इतिवज्ज्ञेयानि।
ह्मलतु/ह्मलतात् ह्मलताम्
लन्तु १०५६. ह्वले (ह्वल्) चलने।
ह्य० अह्मलत् अह्मलताम् अझलन्
अ० अझालीत् अह्मालिष्टाम् व० ह्वलति
अह्मालिषुः ह्वलन्ति ह्वलतः
प० जमाल जह्मलतुः ह्वलसि
जह्मलुः ह्वलथ: ह्वलथ
आ० हल्यात् झल्यास्ताम् ह्मल्यासुः बलामि ह्वलाव:
ह्वलाम:
श्व० ह्मलिता ह्मलितारौ ह्मलितारः स० हृलेत् ह्वलेताम् ह्वलेयुः
भ० मलिष्यति मलिष्यतः मलिष्यन्ति ह्वलेतम्
क्रि० अह्मलिष्यत् अह्मलिष्यताम् अह्मलिष्यन् ह्वलेयम् ह्वलेव ह्वलेम
१०५८. ज्वल (ज्वल) दीप्तौ च। प० ह्वलतु/ह्वलतात् ह्वलताम् ह्वलन्तु
चकाराच्चलने ज्वलादौ पठितोऽप्ययं घटादिह्वल/ह्वलतात् हलतम्
ह्वलत
कार्यार्थमिहाधीतः। एतद्रूपाणि च ज्वल दीप्तौ ९६० बलानि ह्वलाव ह्वलाम
इतिवज्ज्ञेयानि। केचित्तु दलिवलिस्खलिक्षपित्रपीणामपि ह्य० अह्वलत् अह्वलताम्
घटादित्वमिच्छन्ति। तन्मते दलयति स्खलयति क्षपयति अह्वल: अह्वलतम्
अह्वलत
त्रपयतीत्यपि भवति। अह्वलम् अहलाव
अह्वलाम अ० अह्वालीत् अह्वालिष्टाम् अह्वालिषुः
अह्वाली: अह्वालिष्टम् अह्वालिष्ट
अह्वालिषम् अह्वालिष्व अह्वालिष्म प० जह्वाल
जह्वलतुः जह्वलिथ जह्वलथुः जह्वल
जह्वाल/जह्वल जह्वलिव जह्वलिम आ० हल्यात् ह्वल्यास्ताम् ह्वल्यासुः
ढल्याः ह्वल्यास्तम् ह्वल्यास्त
ह्वल्यासम् ह्वल्यास्व ह्वल्यास्म व० हलिता हलितारौ हलितारः
हलितासि ह्वलितास्थः हलितास्थ
ह्वलितास्मि ह्वलितास्वः हलितास्मः भ० ह्वलिष्यति हलिष्यतः हलिष्यन्ति
ह्वलिष्यसि ह्वलिष्यथ: ह्वलिष्यथ
ह्वलिष्यामि ह्वलिष्याव: ह्वलिष्यामः क्रि० अह्वलिष्यत् अह्वलिष्यताम् अह्वलिष्यन्
अह्वलिष्यः अह्वलिष्यतम् अह्वलिष्यत अह्वलिष्यम् अह्वलिष्याव अह्वलिष्याम
जह्वलुः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org