SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ 272 धातुरलाकर प्रथम भाग ज्वरन्ति ज्वरथ ज्वराम: ज्वरेयुः ज्वरेत ज्वरेम ज्वरन्तु ज्वरत प० ज्वराम अज्वरन् अज्वरत अज्वराम अज्वारिषुः अज्वारिष्ट अज्वारिष्म अथ दान्तौ सेटौ च। व० ज्वरति ज्वरतः १०४७. छद (छद्) ऊर्जने। ऊर्जनं प्राणनं बलनञ्चार ज्वरसि ज्वरथः ज्वरामि ज्वराव: १०४८. मदै (मद्) हर्षग्लपनयोः।२ स० ज्वरेत् ज्वरेताम् १०४९. ष्ठन (स्तन्) शब्दे। ज्वरेः ज्वरेतम् एतदूपाणि च स्तन शब्दे ३२३ इति वज्ज्ञेयानि षोपदेशत्वाता | ज्वरेयम् ज्वरेव तिष्टनयिषति। ज्वरतु/ज्वरतात् ज्वरताम् १०५०. स्तन (स्तन्) शब्द। ज्वर/ज्वरतात् ज्वरतम् स्तन शब्दे इति पठितत्वेऽपि स्तनण् गर्ने इति | ज्वरानि ज्वराव पठिष्यमाणत्वेऽपि घटादिकायार्थमस्य पाठः। एतद्रूपाणि च | ह्य० अज्वरत् अज्वरताम् स्तन शब्दे ३२३ इतिवज्ज्ञेयानि, अघोपदेशत्वात्।। अज्वरः अज्वरतम् तिस्थनयिषति। अज्वरम् अज्वराव १०५१. ध्वन (ध्वन्) शब्दे। अ० अज्वारीत् अज्वारिष्टाम् ध्वन शब्दे इति पठितत्वेऽपि ध्वनण शब्दे इति अज्वारीः अज्वारिष्टम् पठिष्यमाणत्वेऽपि घटादिकार्यार्थमिह पाठः। रूपाणि चास्य अज्वारिषम् अज्वारिष्व ध्वन शब्दे ३२५ इतिवज्ज्ञेयानि। प० जज्वार जज्वरतुः जज्वरिथ जज्वरथुः १०५२. स्वन (स्वन्) अवतंसे। जज्वार/जज्वर जज्वरिव पूर्वपठितस्यापि घटादिकार्यार्थमिह पाठः। एतद्रूपाणि च स्वन | आ० ज्वर्यात् ज्वर्यास्ताम् शब्दे ३२७ इतिवज्ज्ञेयानि। ज्वर्याः ज्वर्यास्तम् १०५३. चन (चन्) हिंसायाम। ज्वर्यासम् ज्वर्यास्व पूर्वपठितस्यापि घटादिकार्याथमर्थविशेषे पाठः। चन शब्दे | श्व० ज्वरिता ज्वरितारौ ३२६ इतिवदूपाणि । ज्वरितासि ज्वरितास्थः अथ रान्तः सेट् च। ज्वरितास्मि ज्वरितास्व: १०५४. ज्वर (ज्वर) रोगे। भ० ज्वरिष्यति ज्वरिष्यतः ज्वरिष्यसि ज्वरिष्यथ: १. छदण संवरणे इति पठिष्यमाणोऽप्यूर्जने घटादिकार्यार्थमिह पठितः ज्वरिष्यामि ज्वरिष्याव: छदयत्यग्निः स्वार्थे णिच् छादयन्त प्रयुडक्ते इति णिग् वा।। क्रि० अज्वरिष्यत् अज्वरिष्यताम् छदयत्यग्निरित्यादि लक्ष्या नुरोधात् णिप्रत्यये एव ऊर्जनार्थो भवति अज्वरिष्यः अज्वरिष्यतम् तेन ऊर्जनार्थस्यास्य रूपाणि छदयतीत्यादीनि वक्ष्यमाणानि नतु | अज्वरिष्यम् अज्वरिष्याव छदतीत्यादीनि। २. मदेच। हर्षे इत्थयमनयोरर्थयोघटादिकार्यार्थमिह पठितः। एतद्रूपाणि __च हर्षार्थे मदैच। हर्षे इतिवज्ज्ञेयानि ग्लपनर्थेतु मदतीत्यादीनि। जज्वरः जज्वर जज्वरिम ज्वर्यासुः ज्वर्यास्त ज्वर्यास्म ज्वरितारः ज्वरितास्थ ज्वरितास्मः ज्वरिष्यन्ति ज्वरिष्यथ ज्वरिष्यामः अज्वरिष्यन् अज्वरिष्यत अज्वरिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy