SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 271 स्नथेताम् ॥अथ थान्ताश्चत्वारः सेटश्च।। १०४३. स्नथ (स्नथ्) हिंसार्थः। व० स्नथति स्नथतः स्नथन्ति स्नथसि स्नथथ: स्नथथ स्नथामि स्नथाव: स्नथाम: स० स्नथेत् स्नथेयुः स्नथे: स्नथेतम् स्नथेत स्नथेयम् स्नथेव स्नथेम स्नथतु/स्नथतात्स्नथताम् स्नथन्तु स्नथ/स्नथतात् स्नथतम् स्नथत स्नथानि स्नथाव स्नथाम ह्य० अस्नथत् अस्नथताम् अस्नथन् अस्नथ: अस्नथतम् अस्नथत अस्नथतम् अस्नथाव अस्नथाम अ० अस्नाथीत् अस्नाथिष्टाम् अस्नाथिषुः अस्नाथी: अस्नाथिष्टम् अस्नाथिष्ट अस्नाथिषम् अस्नाथिष्व अस्नाथिष्म तथा अस्नथीत् अस्नथिष्टाम् अस्नथिषुः इत्यादि। प० सस्नाथ सस्नथतुः सस्नथुः सस्नथिथ सस्नथथुः सस्नथ सस्नाथ/सस्नथ सस्नथिव सस्नथिम आ० स्नथ्यात् स्नथ्यास्ताम् स्नथ्यासुः स्नथ्या: स्नथ्यास्तम् स्नथ्यास्त स्नध्यासम् स्नथ्यास्व स्नथ्यास्म श्व० स्नथिता स्नथितारौ स्नथितार: स्नथितासि स्नथितास्थ: स्नथितास्थ स्नथितास्मि स्नथितास्वः स्नथितास्मः भ० स्नथिष्यति स्नथिष्यतः स्नथिष्यन्ति स्नथिष्यसि स्नथिष्यथ: स्नथिष्यथ स्नथिष्यामि स्नथिष्याव: स्नथिष्यामः क्रि० अस्नथिष्यत् अस्नथिष्यताम् अस्नथिष्यन् अस्नथिष्यः अस्नथिष्यतम् अस्नथिष्यत अस्नथिष्यम् अस्नथिष्याव अस्नथिष्याम १०४४. क्नथ (क्नथ्) हिसार्थः। व० क्नथति क्नथतः क्नथन्ति स० क्नथेत् क्नथेताम् क्नथेयुः प० क्नथतु/क्नथतात् क्नथताम् क्नथन्तु ह्य० अक्नथत् अक्नथताम् अक्नथन् अ० अक्नाथीत् अक्नाथिष्टाम् अक्नाथिषुः प० चक्नाथ चक्नथतुः चक्नथुः आ० क्नथ्यात् क्नथ्याक्ताम् क्नथ्यासुः श्व० क्नथिता नथितारौ क्नथितारः भ० क्नथिष्यति नथिष्यतः क्नथिष्यन्ति क्रि० अक्नथिष्यत् अक्नथिष्यताम् अक्नथिष्यन् १०४५. ऋथ (ऋथ्) हिंसायाम्। व० ऋथति ऋथतः क्रथन्ति स० क्रथेत् क्रथेताम् ऋथेयुः प० क्रथतु/क्रथतात् क्रथताम् क्रथन्तु ह्य० अक्रथत् अक्रथताम् अक्रथन् अ० अक्राथीत् अक्राथिष्टाम् अक्राथिषुः प० चक्राथ चक्रथतुः आ० ऋथ्यात् ऋथ्याक्ताम् क्रथ्यासुः श्व० ऋथिता ऋथितारौ क्रथितार: भ० ऋथिष्यति ऋथिष्यतः ऋथिष्यन्ति क्रि० अक्रथिष्यत अक्रथिष्यताम् अक्रथिष्यन १०४६. क्लथ (क्लथ्) हिंसार्थः। व० क्लथति क्लथतः क्लथन्ति स० क्लथेत् क्लथेताम् क्लथेयुः प० क्लथतु/क्लथतात् क्लथताम् क्लथन्तु ह्य० अक्लथत् अक्लथताम् अक्लथन् अ० अक्लाथीत् अक्लाथिष्टाम् अक्लाथिषुः प० चक्लाथ चक्लथतुः आ० क्लथ्यात् क्लथ्यास्ताम् क्लथ्यासुः श्व० क्लथिता क्लथितारौ क्लथितार: भ० क्लथिष्यति क्लथिष्यतः क्लथिष्यन्ति क्लि० अक्लथिष्यत् अक्लथिष्यताम् अक्लथिष्यन् चक्रथुः चक्लथुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy