SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ 270 धातुरत्नाकर प्रथम भाग फणेयम् स० फणेत् फणेताम् फणेः फणेतम् फणेव प० फणतु/फणतात् फणताम् फण/फणतात् फणतम् फणानि फणाव ह्य० अफणत् अफणताम् अफणः अफणतम् अफणतम् अफणाव अ० अफणीत् अफणिष्टाम् अफणी: अफणिष्टम् अफणिषम् अफणिष्व अ० अफाणीत् अफाणिष्टाम् अफाणी: अफाणिष्टम् अफाणिषम् अफाणिष्व फणेयुः फणेत फणेम फणन्तु फणत फणाम अफणन् अफणत अफणाम अफणिषुः अफणिष्ट अफणिष्म अफाणिषुः अफाणिष्ट अफाणिष्म तथा प० पफाण फेणिथ पफाण/पफण फेणतुः फेणथुः फेणुः फेण १०३८. कण (कण्) गतौ। कण शब्दे इति पठितत्वेऽपि फणण् निमीलने इति पठिष्यमाणत्वेऽपि अर्थविशेषे घटादिकार्यार्थमिह पाठः। अस्य रूपाणि फण शब्दे २७० इतिवज्ज्ञेयानि। १०३९. रण (रण) गतौ। रण शब्द इति पठितोऽपि अर्थविशेष घटादिकार्यार्थमिह पठितः। रूपाणि चास्य रण शब्दे २६० इतिवज्ज्ञेयानि। १०४०. चण (चण) हिंसादानयोश्च। हिंसायां दाने काराद्गतौ। चण शब्द इति पठितोऽपि अर्थविशेषे घटादिकार्यार्थमिह पठितः। एतदूपाणि चण शब्दे २७२ इतिवज्ज्ञेयानि। १०४१. शण (शण) दाने। व० शणति शणतः शणन्ति स० शणेत् शणेताम् शणेयुः प० शणतु/शणतात् शणताम् शणन्तु ह्य० अशणत् अशणताम् अशणन् अ० अशाणीत् अशाणिष्टाम् अशाणिषुः अशणीत् अशणिष्टाम् अशणिषुः प० शशाण आ० शण्यात् शण्यास्ताम् शण्यासुः श्व० शणिता शणितारौ शणितार: भ० शणिष्यति शणिष्यतः शणिष्यन्ति क्रि० अशणिष्यत् अशणिष्यताम् अशणिष्यन् १०४२. श्रण (श्रण) दाने। व० श्रणति श्रणतः स० श्रणेत् श्रणेताम् श्रणेयुः प० श्रणतु/श्रणतात् श्रणताम् श्रणन्तु ह्य० अश्रणत् अश्रणताम् अश्रण अ० अश्राणीत् अश्राणिष्टाम् अश्राणिषुः अश्रणीत् अश्रणिष्टाम् अश्रणिषुः प० शश्राण शश्रणतुः शश्रणुः आ० श्रण्यात् श्रण्यास्ताम् श्रण्यासुः श्व० श्रणिता श्रणितारौ श्रणितार: भ० श्रणिष्यति श्रणिष्यतः श्रणिष्यन्ति क्रि० अश्रणिष्यत् अश्रणिष्यताम् अश्रणिष्यन् फेणिव फेणिम शेणतुः शेणुः तथा पफणुः फण्या: श्रणन्ति प० पफाण पफणतुः पफणिथ - पफणथुः पफाण/पफण पफणिव आ० फण्यात् फण्यास्ताम् फण्यास्तम् फण्यासम् फण्यास्व श्व० फणिता फणितारौ फणितासि फणितास्थः फणितास्मि फणितास्वः भ० फणिष्यति फणिष्यतः फणिष्यसि फणिष्यथ: फणिष्यामि फणिष्याव: क्रि० अफणिष्यत् अफणिष्यताम् अफणिष्यः अफणिष्यतम् अफणिष्यम् अफणिष्याव पफण पफणिम फण्यासुः फण्यास्त फण्यास्म फणितार: फणितास्थ फणितास्मः फणिष्यन्ति फणिष्यथ फणिष्यामः अफणिष्यन् अफणिष्यत अफणिष्याम मामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy