SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 269 अगडन् हेडेताम् AN ७ अहेडन् गड/गडतात् गडतम् गडत गडानि गडाव गडाम ह्य० अगडत् अगडताम् अगड: अगडतम् अगडत अगडम् अगडाव अगडाम अ० अगाडीत् अगाडिष्टाम् अगाडिषुः अगाडी: अगाडिष्टम् अगाडिष्ट तथा अगाडिषम् अगाडिष्व अगाडिष्म अ० अगडीत् अगडिष्टाम् अगडिषुः, इत्यादि। प० जगाड जगडतुः जगडुः जगडिथ जगडथुः जगड जगाड/जगड जगडिव जगडिम आ० गड्यात् गड्यास्ताम् गड्यासुः गड्याः गड्यास्तम् गड्यास्त गड्यासम् गड्यास्व गड्यास्म श्व० गडिता गडितारौ गडितार: गडितासि गडितास्थः गडितास्थ गडितास्मि गडितास्व: गडितास्मः भ० गडिष्यति गडिष्यतः गडिष्यन्ति गडिष्यसि गडिष्यथ: गडिष्यथ गडिष्यामि गडिष्याव: गडिष्यामः क्रि० अगडिष्यत् अगडिष्यताम् अगडिष्यन् अगडिष्यः अगडिष्यतम् अगडिष्यत अगडिष्यम् अगडिष्याव अगडिष्याम डकारस्य लत्वे। व० गलति गलत: गलन्ति स० गलेत् गलेताम् गलेयुः प० गलतु/गलतात् गलताम् गलन्तु ह्य० अगलत् अगलताम् अगलन् अ० अगालीत् अगालिष्टाम् अगालिषुः प० जगाल जगलतुः जगलुः आ० गल्यात् गल्यास्ताम् गल्यासुः श्व० गलिता गलितारौ गलितार: भ० गलिष्यति गलिष्यतः गलिष्यन्ति क्रि० अगलिष्यत् अगलिष्यताम् अगलिष्यन् १०३५. हेड (हेड्) वेष्टने। हेडुङ् अनादरे इति पठितत्वेऽपि अर्थविशेषे घटादिकार्यार्थ ___ परस्मैपदार्थञ्चात्र पाठः। व० हेडति हेडतः हेडन्ति स० हेडेत् हेडेयुः प० हेडतु/हेडतात् हेडताम् हेडन्तु अहेडत् अहेडताम् अहेडीत् अहेडिष्टाम् अहेडिषुः प० जिहेड जिहेडतुः जिहेडुः आ० हेड्यात् हेड्यास्ताम् हेड्यासुः श्व० हेडिता हेडितारौ हेडितार: भ० हेडिष्यति हेडिष्यतः हेडिष्यन्ति क्रि० अहेडिष्यत् अहेडिष्यताम् अहेडिष्यन् १०३६. लड (लड्) जिह्वोन्मथने। जिह्वाया उन्मथनं जिह्वोन्मथनम्। लडयति जिह्वां कुक्कुरः। लत्वे जिह्वाशतान्युल्ललयत्यभिक्ष्णम्। जिह्वोन्मथनयोरित्येके। तन्मते संग्रहार्थं जिह्वा च जिह्वाविषया क्रिया उन्मथनञ्चेति समाहारः। लडयति जिह्वाम् । ललयति दधि। लडण उपसेवायाम। लाडयति। लड विलासे इत्यस्यैवार्थविशेषे घटादिकार्यार्थमिह पाठः। लडयति जिह्वामित्यादिलक्ष्यानुरोधात् णिप्रत्यये एव जिह्वोन्मथनरूपार्थो भवति तेन जिह्वोन्मथनार्थस्यास्य रूपाणि लडयतीत्यादीनि वक्ष्यमाणानि ज्ञेयानि नातु लडतीत्यादीनि। ॥अथ णान्ताः षट् सेटश्च।। १०३७. फण (फण) गतौ। व० फणति फणत: फणन्ति फणसि फणथः फणथ फणामि फणाव: फणामः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy