SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अदादिगण क्रि० अप्सास्यत् अप्सास्यः अप्सास्यम् व० भाति भासि भामि स० भायात् भाया: प० ह्य० अभात् अभा: भायाम् भातु / भातात् भाहि/ भातात् भानि अभाम् अ० अभासीत् अभासी: अभासिषम् प० बभौ अप्सास्यताम् अप्सास्यतम् अप्सास्याव १०६१. भांक् (भा) दीप्तौ । श्व० आ० भायात् भायाः भायासम् भाता भातासि भातास्मि भ० भास्यति भास्यसि भास्यामि भात: भाथः भावः Jain Education International भायाताम् भायातम् भायाव भाताम् भातम् भाव अभाताम् अभातम् अभाव बभतुः बभिE / भाथ बभथुः बभौ बभिव अभासिष्टाम् अभासिष्टम् अभासिष्व अप्सास्यन् अप्सास्यत अप्सास्याम भायास्ताम् भायास्तम् भायास्व -ग़तारौ भातास्थः भातास्वः भास्यतः भास्यथः भास्यावः भान्ति भाथ भामः भायुः भायात भायाम भान्तु भात भाम अभुः / अभान् अभात अभाम अभासिषुः अभासिष्ट अभासिष्म बभुः बभ बभिम भायासुः भायास्त भायास्म भातार: भातास्थ भातास्मः भास्यन्ति भास्यथ भास्यामः क्रि० अभास्यत् अभास्यः अभास्यम् व० याति स० यायात् प० ० अ० प० ययौ ययतुः आ० यायात् यायास्ताम् श्व० याता यातारौ भ० यास्यति यास्यतः क्रि० अयास्यत् अयास्यताम् यातः यायाताम् यातु/यातात् याताम् अयात्/ अयाताम् अयुः अयासीत् अभास्याव १०६२. यांक् (या) प्रापणे। ब० वाति स० वायात् प० वातु/वातात् ह्य० अवात् अ० अवासीत् प० ववौ आ० बायात् अभास्यताम् अभास्यतम् go वाता भ० वास्यति क्रि० अवास्यत् For Private & Personal Use Only व० स्नाति स० स्नायात् प० स्नातु / स्नातात् ह्य० अस्नात् अ० अस्नासीत् अयासिष्टाम् १०६३. वाक् (वा) गतिगन्धनयोः । अभास्यन् अभास्यत अभास्याम वात: वायाताम् वाताम् अवाताम् अवासिष्टाम् यान्ति यायुः यान्तु अयान् अयासिषुः स्नातः स्नायाताम् स्नाताम् अस्नाताम् अस्नासिष्टाम् ययुः यायासुः यातार: यास्यन्ति अयास्यन् वान्ति वायुः बान्तु ववतुः वायास्ताम् वातारौ वास्यतः अवास्यताम् १०६४. ष्णांक् (स्ना) शौचे। अवान् अवासिषुः ववुः वायासुः वातार: वास्यन्ति अवास्यन् स्नान्ति स्नायुः स्नान्तु अस्नान् अस्नासिषुः 275 www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy