SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 267 अगामः स० अगेयुः रग्यासुः अगामि अगाव: अगेत् अगेताम् अगे: अगेतम् अगेव अगतु/अगतात् अगताम् अग/अगतात् अगतम् अगानि अगाव अगेत अगेम अगेयम् प० अगन्तु अगत अगाम ह्य० आगत् आगताम् आगन लगेयुः आगतुः आगुः आग: आगतम् आगत आगम् आगाव आगाम अ० आगीत् आगिष्टाम् आगिषुः आगी: आगिष्टम् आगिष्ट आगिषम् आगिष्व आगिष्म प० आग आगिथ आगथुः आग आग आगिव आगिम आ० अग्यात् अग्यास्ताम् अग्यासुः अग्या : अग्यास्तम् अग्यास्त अग्यासम् अग्यास्व अग्यास्म श्व० अगिता अगितारौ अगितारः अगितासि अगितास्थ: अगितास्थ अगितास्मि अगितास्वः अगितास्मः भ० अगिष्यति अगिष्यतः अगिष्यन्ति अगिष्यसि अगिष्यथ: अगिष्यथ अगिष्यामि अगिष्याव: अगिष्यामः क्रि० आगिष्यत् आगिष्यताम् आगिष्यन् आगिष्यः आगिष्यतम् आगिष्यत आगिष्यम् आगिष्याव आगिष्याम १०२३. रगे (रग) शङ्कायाम्। व० रगति रगतः रगन्ति स० रगेत् रगताम् प० रगतु/रगतात् रगताम् रगन्तु ह्य० अरगत् अरगताम अरगन् अ० अरगीत् अरगिष्टाम् अरगिषुः प० रराग रेगतुः रेगुः आ० रग्यात् रग्याअरम् ० रगिता रगितारौ रगितार: भ० रगिष्यति रगिष्यतः रगिष्यन्ति क्रि० अरगिष्यत् अरगिष्यताम् अरगिष्यन् १०२४. लगे (लग) सङ्गे। व० लगति लगत: लगन्ति स० लगेत् लगेताम् प० लगतु/लगतात् लगताम् लगन्तु ह्य० अलगत् __ अलगताम् अलगन् अ० अलगीत् अलगिष्टाम् अलगिषुः प० ललाग लेगतुः लेगुः आ० लग्यात् लग्यास्ताम् लग्यासुः श्व० लगिता लगितारौ लगितारः | भ० लगिष्यति लगिष्यतः लगिष्यन्ति क्रि० अलगिष्यत् अलगिष्यताम् अलगिष्यन् लगण आस्वादने इति पठिष्यमाणत्वेऽपि अर्थविशेषे घटादिकार्यार्थ णिच् रहितशव्यत्ययार्थ चात्र पाठः। १०२५. ह्रगे (ह्रग) संवरणे। संवरणमाच्छादनम्। व० ह्रगति हगतः हगन्ति स० हगेत् हगेताम् हगेयुः प० ह्रगतु/हगतात् हगताम् ह्रगन्तु ह्य० अहगत् अह्रगताम् अहगन् अ० अहगीत् अहगिष्टाम् अहगिषु: प० जहाग जगतुः आ० हग्यात् हृग्यास्ताम् हग्यासुः श्व० हगिता हगितारौ हगितार: भ० हगिष्यति हगिष्यतः हगिष्यन्ति क्रि० अहगिष्यत् अहगिष्यताम् अहगिष्यन् जहगुः रगेयुः १. रगण आस्वादने इति पठिष्यमाणत्वेऽपि अर्थविशेषे घटादिकार्यार्थं णिचहितशत्प्रत्ययार्थं चेह पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy