SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 266 धातुरलाकर प्रथम भाग चेकुः प० अस्तकिष्यम् अस्तकिष्याव अस्तकिष्याम १० १८. स्तक (स्तक्) प्रतीघाते। एतद्रूपाणि च ष्टक प्रतीधाते। १०१७ इतिवज्ज्ञेयानि। उभयपाठस्तु तिष्टकयिषति तिस्तकयिषतीति षत्वविकल्पार्थः। १० १९. चक (चकू) तृप्तौ च। चकारात्प्रतीघाते॥ व० चकति चकत: चकन्ति स० चकेत् चकेताम् चकेयुः प० चकतु/चकतात् चकताम् चकन्तु ह्य० अचकत् अचकताम् अचकन् अ० अचाकीत अचाकिष्टाम् अचकिषुः अ० अचकीत् अचकिष्टाम् अचकिषुः प० चचाक चेकतुः आ० चक्यात् चक्यास्ताम् चक्यासुः श्व० चकिता चकितारौ चकितारः भ० चकिष्यति चकिष्यतः चकिष्यन्ति क्रि० अचकिष्यत् अचकिष्यताम् अचकिष्यन् १०२० अक (अक्) कुटिलायां गतौ। व० अकति अकत: अकन्ति स० अकेत् अकेताम् अकेयुः प० अकतु/अकतात् अकताम् अकन्तु ह्य० आकत् आकताम् आकन् अ० आकीत् आकिष्टाम् आकिषुः प० आक आकतुः आकुः आ० अक्यात् अक्यास्ताम् अक्यासुः श्व० अकिता अकितारौ अकितारः भ० अकिष्यति अकिष्यतः अकिष्यन्ति क्रि० आकिष्यत् आकिष्यताम् आकिष्यन् ॥अथ खान्तः।। १०२१. कखे (कख) हसने। व० कखति कखतः कखन्ति कखसि कखथः कखथ कखामि कखाव: कखामः स० कखेत् कखेताम् कखेयुः कखे: कखेतम् कखेत कखेयम् कखेव कखेम प० कखतु/कखतात् कखताम् कखन्तु कख/कखतात् कखतम् कखत कखानि कखाव कखाम ह्य० अकखत् अकखताम् अकखन् अकखः अकखतम् अकखत अकखम् अकखाव अकखाम अ० अकखीत् अकखिष्टाम् अकखिषुः अकखी: अकखिष्टम् अकखिष्ट अकखिषम् अकखिष्व अकखिष्म चकाख चकखतुः चकखुः चकखिथ चकखथुः चकख चकाख/चकख चकखिव चकखिम आ० कख्यात् कख्यास्ताम् कख्यासुः कख्या: कख्यास्तम् कख्यास्त कख्यासम् कख्यास्व कख्यास्म ० कखिता कखितारौ कखितार: कखितासि कखितास्थः कखितास्थ कखितास्मि कखितास्व: कखितास्मः भ० कखिष्यति कखिष्यतः कखिष्यन्ति कखिष्यसि कखिष्यथ: कखिष्यथ कखिष्यामि कखिष्याव: कखिष्याम: क्रि० अकखिष्यत् अकखिष्यताम् अकखिष्यन् अकखिष्यः अकखिष्यतम् अकखिष्यत अकखिष्यम् अकखिष्याव अकखिष्याम ॥ अथ गान्ता नव सेटच।। १०२२. अग (अग) अकवतार व० अगति अगतः अगन्ति अगथ: अगथ अगसि पठितत्वेऽपि १. चकि तृप्तिप्रतीपातयोरिति परस्मैपदार्थञ्नेह पाठः। घटादिकार्यार्थं | २. अक गुटिलायां गतौ पठितोऽयमपि तदर्थो लाघवार्थ तथा । निर्दिश्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy