SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण प० चक्लन्दे आ० क्लन्दिषीष्ट श्व० क्लन्दिता भ० क्लन्दिष्यते क्रि० अक्लन्दिष्यत अक्लन्दिष्येताम् अक्लन्दिष्यन्त क्रपते ऋपसे क्रपे स० क्रपेत व० प० ह्य० ॥ अथ पान्तः ॥ १००९. ऋपि (क्रप्) कृपायाम् ।। क्रपेते ऋपन्ते पेथे क्रपध्वे क्रपामहे क्रपेरन् क्रपेथाः क्रपेय ऋपताम् ऋपस्व क्रपै अक्रपत अक्रपथाः अक्रपे अ० अक्रपिष्ट अक्रपिष्ठाः अक्रपिषि प० वक्रपे वक्रपिषे वक्र आ० क्रपिषीष्ट चक्लन्दाते चक्लन्दिरे क्लन्दिषीयास्ताम् क्लन्दिषीरन् क्लन्दितारौ क्लन्दितार: क्लन्दिष्यन्ते क्लन्दिष्येते श्व० क्रपिता Jain Education International पावहे पेयाताम् पेयाथाम् वहि क्रपेताम् पेथाम् पाव है अक्रपेताम् अक्रपथाम् अक्रपावहि अक्रपिषाताम् अक्रपिषाथाम् अक्रपिष्वहि वक्रपाते वक्रपाथे वक्रपिवहे पेध्वम् पेमहि ऋपन्ताम् क्रपध्वम् क्रपामहै अक्रपन्त वक्रपिरे वक्रपिध्वे वक्रपिमहे ऋपिषीयास्ताम् ऋपिषीरन् ऋपिषोष्ठाः ऋपिषीयास्थाम् क्रपिषीध्वम् ऋपिषीय ऋपिषीवहि ऋपिषीमहि ऋपितारौ ऋपितासे ऋपितासाथे ऋपिताहे ऋपितास्वहे भ० क्रपिष्यते क्रपिष्येते अक्रपध्वम् अक्रपामहि अक्रपिषत अक्रपिड्वम्/ध्वम् अक्रपिष्महि ऋपितार: ऋपिताध्वे ऋपितास्मिहे ऋपिष्यन्ते ऋपिष्यध्वे क्रपिष्यसे ऋपिष्येथे क्रपिष्ये ऋपिष्यावहे क्रपिष्यामहे क्रि० अक्रपिष्यत अक्रपिष्येताम् अक्रपिष्यन्त अक्रपिष्यथाः अक्रपिष्येथाम् अक्रपिष्यध्वम् अक्रपिष्ये अक्रपिष्यामहि अक्रपिष्यावहि व० त्वरते त्वरसे त्वरे स० त्वरेत ॥ अथ रान्तः ॥ १०१०. ञित्वरिप् (त्वर्) संभ्रमे । १ त्वरेते त्वरन्ते त्वरेथे त्वरध्वे त्वरावहे त्वरामहे त्वरेयाताम् त्वरेरन् त्वरेयाथाम् त्वरेध्वम् त्वरेवहि त्वरेमहि त्वरेताम् त्वरेयाथाम् त्वरा है प० त्वरताम् त्वरस्व त्वरै ह्य० अत्वरत त्वरेथाः त्वरेय अत्वरथाः अत्वरे अ० अत्वरिष्ट अत्वरिष्ठाः अत्वरिषि प० तत्वरे तत्वरिषे तत्वरे आ० त्वरिषीष्ट त्वरिषीष्ठाः त्वरिषीय श्व० त्वरिता त्वरितासे त्वरिताहे १. संभ्रमोत्राशुकारिता । For Private & Personal Use Only अत्वरेताम् अत्वरेथाम् अत्वरावहि त्वरन्ताम् त्वरेध्वम् त्वराम है अत्वरन्त अत्वरध्वम् अत्वरामहि अत्वरिषाताम् अत्वरिषत अत्वरिषाथाम् अत्वरिष्वहि तत्वराते तत्वरा तत्वरिवहे 263 अत्वरिड्ढ्वम्/ध्वम् अत्वरिष्महि तत्वरिरे तत्वरिध्वे तत्वरिमहे त्वरिषीयास्ताम् त्वरिषीरन् त्वरिषीयास्थाम् त्वरिषीध्वम् त्वरिषीवहि त्वरिषीमहि त्वरितारौ त्वरितारः त्वरितासाथे त्वरिताध्वे त्वरितास्वहे त्वरितास्मिहे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy