SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ 264 धातुरत्नाकर प्रथम भाग भ० प्रसिष्यते प्रसिष्येते प्रसिष्यन्ते प्रसिष्यसे प्रसिष्येथे प्रसिष्यध्वे प्रसिष्ये प्रसिष्यावहे प्रसिष्यामहे क्रि० अप्रसिष्यत अप्रसिष्येताम् अप्रसिष्यन्त अप्रसिष्यथाः अप्रसिष्येथाम् अप्रसिष्यध्वम् अप्रसिष्ये अप्रसिष्यावहि अप्रसिष्यामहि ॥अथ क्षान्तः।। १०१२. दक्षि (दक्ष) हिंसागत्योः। ॥अथ परस्मैपदिनः॥ १०१३. श्रां (झै श्रा) पाकेर ॥अथ ऋदन्ताः ॥ १०१४. स्मृ (स्मृ) आध्याने।३ ॥अथ ऋदन्तौ॥ १०१५ दृ भये। व० दरति दरन्ति दरतः दरसि दरथः दरथ भ० त्वरिष्यते त्वरिष्येते त्वरिष्यन्ते त्वरिष्यसे त्वरिष्येथे त्वरिष्यध्वे त्वरिष्ये त्वरिष्यावहे त्वरिष्यामहे क्रि० अत्वरिष्यत अत्वरिष्येताम् अत्वरिष्यन्त अत्वरिष्यथाः अत्वरिष्येथाम् अत्वरिष्यध्वम् अत्वरिष्ये अत्वरिष्यावहि अत्वरिष्यामहि ॥ अथ सान्तः॥ १०११. प्रसिधू (प्रस्) विस्तारे। व० प्रसते प्रसेते प्रसन्ते प्रससे प्रसेथे प्रसध्वे प्रसे प्रसावहे प्रसामहे स० प्रसेत प्रसेयाताम् प्रसेरन् प्रसेथाः प्रसेयाथाम् प्रसेध्वम् प्रसेय प्रसेवहि प्रसेमहि प० प्रसताम् प्रसेताम् प्रसन्ताम् प्रसस्व प्रसेथाम् प्रसध्वम् प्रसै प्रसावहै प्रसामहै ह्य० अप्रसत अप्रसेताम् अप्रसन्त अप्रसथाः अप्रसेथाम् अप्रसध्वम् अप्रसे अप्रसावहि अप्रसामहि अ० अप्रसिष्ट अप्रसिषाताम् अप्रसिषत अप्रसिष्ठाः अप्रसिषाथाम् अप्रसिड्दवम्/ध्वम् अप्रसिषि अप्रसिष्वहि अप्रसिष्महि प० पप्रसे पप्रसाते पप्रसिरे पप्रसिषे पप्रसाथे पप्रसिध्वे पप्रसे पप्रसिवहे पप्रसिमहे आ० प्रसिषीष्ट प्रसिषीयास्ताम् प्रसिषीरन् प्रसिषीष्ठाः प्रसिषीयास्थाम् प्रसिषीध्वम् प्रसिषीय प्रसिषीवहि प्रसिषीमहि श्व० प्रसिता प्रसितारौ प्रसितारः प्रसितासे प्रसितासाथे प्रसिताध्वे प्रसिताहे प्रसितास्वहे प्रसितास्मिहे दरावः दरामः दरामि दरेत् दरेताम् दरेयुः दरेः दरेतम् दरेत दरेव दरेम दरेयम् दरतु/दरतात् दर/दरतात् दराणि दरताम् दरतम् दराव दरत दराम ह्य० अदरत् अदरताम् अदरन् अदरः अदरतम् अदरत १. दक्षि शैघ्रय च इत्यस्यैवार्थभेदाद् घटादिकार्यार्थं पुनरिह पाठः। एतदूपाणि च दक्षि शैघ्रये च ८७५ इति वज्ज्ञेयानि। २. भै पाके इति पठितस्य श्रांक् पाके इति पठिष्यमाणस्य चेह घटादिकार्यार्थ पाठः। ततोऽस्य रूपाणि एकदा 8 पाके ४६ इति वत्, एकदा च श्रांक पाके १०६५ इति वज्ज्ञेयानि। ३. आध्यानमुत्कण्ठा। अन्यत्रोक्तस्यार्थविशेषे घटादिकार्यार्थमिह पाठः। एतद्रूपाणि चव स्मृचिन्तायाम् १८ इति वज्ज्ञेयानि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy