SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ 262 अम्रदथा:. अम्रदेथाम् अम्रदे अम्रदावहि अ० अम्रदिष्ट अम्रदिषाताम् अम्रदिष्ठाः अम्रदिषाथाम् अम्रदिड्ढ्वम्/ध्वम् अम्रदिषि अप्रदिष्वहि अप्रदिष्महि मम्रदाते मम्रदाथे मम्रदिवहे मम्रदे मम्रदिषे प्रदे आ० प्रदिषीष्ट प० 왕ᄋ प्रदिषीष्ठाः प्रदिषीय प्रदिता प्रदितासे प्रदिताहे प्रदिष्यते प्रदिष्यसे प्रदिष्ये भ० प्रदितार: प्रदितासाथे प्रदिताध्वे प्रदितास्वहे प्रदितास्मिहे प्रदिष्येते प्रदिष्यन्ते प्रदिष्येथे प्रदिष्यध्वे प्रदिष्यावहे प्रदिष्यामहे क्रि० अम्रदिष्यत अम्रदिष्येताम् अप्रदिष्यन्त अम्रदिष्यथाः अम्रदिष्येथाम् अम्रदिष्यध्वम् अम्रदिष्ये अम्रदिष्यावहि अम्रदिष्यामहि १००५. स्खदिषू (स्खद्) खदने । खदनं विदारणम्। स्खदेते स्खदेयाताम् खताम् अखताम् अस्खदिषाताम् चखदाते व० स्खदते स० स्खदेत मदिरे मम्रदिध्वे मदम प्रदिषीयास्ताम् प्रदिषीरन् प्रदिषीयास्थाम् प्रदिषीध्वम् प्रदिषीमहि प्रदिषीवहि प्रदितारौ Jain Education International अम्रदध्वम् अम्रदामहि अप्रदिषत प० स्खदताम् ह्य० अस्खदत अ० अस्खदिष्ट To चस्खदे आ० स्खदिषीष्ट व० स्खदिता स्खदितारौ भ० स्खदिष्यते स्खदिष्येते क्रि० अस्खदिष्यत अस्खदिष्येताम् स्खदन्ते स्खदेरन् स्खदन्ताम अस्खदन्त अस्खदिषत चस्खदिरे स्खदिषीयास्ताम् स्खदिषीरन् स्खदितार: स्खदिष्यन्ते अस्खदिष्यन्त व० कन्दते स० कन्देत प० कन्दताम् ह्य० अकन्दत अ० अकन्दिष्ट १००६. कदुङ् (कन्द्) वैक्लव्ये । १ कन्देते प० चकदे आ० कन्दिषीष्ट श्व० कन्दिता भ० कन्दिष्यते क्रि० अकन्दिष्यत अकन्दिष्येताम् प० क्रन्दताम् ह्य० अक्रन्दत अ० अक्रन्दिष्ट प० चक्रन्दे आ० क्रन्दिषीष्ट व० क्रन्दते क्रन्देते स० क्रन्देत कन्दन्ते कन्देरन् कन्दन्ताम् अकन्दन्त अकन्दिषत चकन्दिरे कन्दिषीयास्ताम् कन्दिषीरन् कन्दितारः कन्दिष्यन्ते अकन्दिष्यन्त २ कन्देयाताम् कन्देताम् अकन्देताम् अकन्दिषाताम् चकन्दाते १००७. ऋदुङ् (क्रन्द्) वैक्लव्ये । ३ कन्दितारौ कन्दिष्येते व० क्लन्दते स० क्लन्देत प० क्लन्दताम् ह्य० अक्लन्दत अ० अक्लन्दिष्ट धातुरत्नाकर प्रथम भाग 멍ᄋ क्रन्दिता भ० क्रन्दिष्यते क्रि० अक्रन्दिष्यत अक्रन्दिष्येताम् For Private & Personal Use Only क्रन्देयाताम् क्रन्देताम् क्रन्दन्ताम् अक्रन्देाम् अक्रन्दन्त अक्रन्दिषाताम् अक्रन्दिषत चक्रन्दाते चक्रन्दिरे क्रन्दिषीयास्ताम् क्रन्दिषीरन् क्रन्दितारौ क्रन्दितारः क्रन्दिष्येते क्रन्दिष्यन्ते अक्रन्दिष्यन्त ४ १००८. क्लदूङ् (क्लन्द्) वैक्लव्ये । क्लन्दे क्लदन्ते क्लन्देरन् क्लन्दन्ताम् अक्लन्दन्त अक्लन्दिषत क्याम् क्लन्देताम् क्रन्दन्ते क्रन्देरन् अक्लन्ताम् अक्लन्दिषाताम् १. विक्लवः कातरस्तस्य भावः कर्म वा वैक्लव्यम् । २. कदु रोदानाह्वानयोरिति पठितत्वेऽपि वैक्लव्ये घटादि कार्यार्थमात्मनेपदार्थञ्चात्राधीतः । ३. विक्लवः कातरस्तस्य भावः कर्म वा वैक्लव्यम् । ४. ऋदु रोदनाह्वानयोरिति पठित्वेऽपि वैकुव्ये घटादिकार्यार्थमात्मनेपदार्थश्चेहाधीतः । www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy