SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण क्षञ्जितासे क्षञ्जितासाथे क्षजिताहे क्षञ्जितास्वहे भ० क्षञ्जिष्यते क्षञ्जिष्येते क्षञ्जिष्यसे क्षञ्जिष्येथे क्षञ्जिष्ये क्षञ्जिष्याव क्रि० अक्षञ्जिष्यत व० व्यथते व्यथसे व्यथे स० व्यथेत प० ह्य० अ० प० अक्षञ्जिष्येताम् अक्षञ्जिष्यथाः अक्षञ्जिष्येथाम् अक्षञ्जिष्ये go ॥अथ थान्तौ ॥ १००२. व्यथिषू (व्यथ्) भयचलनयोः । दुःखेऽप्यन्ये । व्यथेथाः व्यथेय व्यथताम् व्यथस्व व्यथै अव्यथत अव्यथेाम् अव्यथथाः अव्यथेथाम अव्यथे अव्यथावहि अव्यथिष्ट अव्यथिषाताम् अव्यथिष्ठाः अव्यथिषाथाम् अव्यथिड्वम् / ध्वम् अव्यथिष्महि अव्यथिषि अव्यथिष्वहि विव्यथे विव्यथाते विव्यथिरे विव्यथिषे विव्यथाथे विव्यथिध्वे विव्यथे विव्यथिवहे विव्यथिमहे आ० व्यथिषीष्ट व्यथिषीयास्ताम् व्यथिषीरन् व्यथिषीयास्थाम् व्यथिषीध्वम् व्यथिषीमहि व्यथितारः व्यथिताध्वे क्षञ्जिताध्वे क्षञ्जितास्मिहे क्षञ्जिष्यन्ते क्षञ्जिष्यध्वे क्षञ्जिष्यामहे अक्षञ्जिष्यन्त अक्षञ्जिष्यध्वम् अक्षञ्जिष्यावहि अक्षञ्जिष्यामहि व्यथिषीष्ठाः व्यथिषीय व्यथिता व्यथितासे Jain Education International व्यथेते व्यथे व्यथाव व्यथेयाताम् व्यथेयाथाम् व्यथेवहि व्यम् व्यथेथाम् व्यथा है व्यथन्ते व्यथध्वे व्यथामहे व्यथेरन् व्यथेध्वम् व्यथेमहि व्यथिषीवहि व्यथितारौ व्यथितासाथे व्यथन्ताम् व्यथध्वम् व्यथामहै अव्यथन्त अव्यथध्वम् अव्यथामहि अव्यथिषत व्यथितास्वहे व्यथितास्मिहे व्यथिष्येते व्यथिष्यन्ते व्यथिष्येथे व्यथिष्यध्वे व्यथिष्यसे व्यथिष्ये व्यथिष्यावहे व्यथिष्यामहे क्रि० अव्यथिष्यत अव्यथिष्येताम् अव्यथिष्यन्त अव्यथिष्यथाः अव्यथिष्येथाम् अव्यथिष्ये अव्यथिष्यावहि व्यथिताहे भ० व्यथिष्यते व० प्रथते स० प्रथेत प० प्रथताम् ह्य० अप्रथत अ० अप्रथिष्ट प० प्र आ० प्रथिषीष्ट श्व० प्रथिता भ० प्रथिष्यते क्रि० अप्रथिष्यत प्रदते प्रदसे प्रदे स० प्रदेत व० प्रदेथाः प्रदेय १००३. प्रथिषू (प्रथ्) प्रख्याने । प्रख्यानं प्रसिद्धिः । प्रथेते प० म्रदताम् प्रदस्व म्रदै ह्य० अम्रदत For Private & Personal Use Only प्रथेातम् प्रथेम् अप्रताम् अप्रथताम् पप्रथाते अव्यथिष्यध्वम् अव्यथिष्यामहि प्रथिषीयास्ताम् प्रथितारौ प्रथिष्येते अप्रथिष्येताम् ॥ अथ दान्ताः पञ्च ।। १००४. प्रदिषू (म्रद्) मर्दने । प्रदन्ते प्रदध्वे प्रदेते प्रदे प्रदावहे प्रदेयाताम् प्रदेयाथाम् प्रदेवहि प्रदेताम् प्रदेथाम् प्रदावहै अम्रताम् प्रथन्ते न् प्रथन्ताम् अप्रथन्त अप्रथिषत पप्रथिरे प्रथिषीरन् प्रथितार: प्रथिष्यन्ते अप्रथिष्यन्त प्रदाम प्रदेरन् प्रदेध्वम् महि 261 म्रदन्ताम् म्रदध्वम् प्रदामह अम्रदन्त १. प्रथण् प्रख्याने इति पठिष्यमाणत्वेऽपि घटादिकार्यार्थमात्मने पदार्थणिचूरहितशप्रत्ययार्थं चात्र पाठः ।। www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy