SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 260 धातुरत्नाकर प्रथम भाग घटसे घटे वस्तासि वस्तास्थः वस्तास्थ घटितासे घटितासाथे घटिताध्वे वस्तास्मि वस्तास्वः वस्तास्मः घटिताहे घटितास्वहे घटितास्मिहे भ० वत्स्यति वत्स्यतः वत्स्यन्ति भ० घटिष्यते घटिष्येते घटिष्यन्ते वत्स्यसि वत्स्यथः वत्स्यथ घटिष्यसे घटिष्येथे घटिष्यध्वे वत्स्यामि वत्स्यावः वत्स्यामः घटिष्ये घटिष्यावहे घटिष्यामहे क्रि० अवत्स्यत् अवत्स्यताम् अवत्स्यन् क्रि० अघटिष्यत अघटिष्येताम् अघटिष्यन्त अवत्स्यः अवत्स्यतम् अवत्स्यत अघटिष्यथाः अघटिष्येथाम् अघटिष्यध्वम् अवत्स्यम् अवत्स्याव अवत्स्याम अघटिष्ये अघटिष्यावहि अघटिष्यामहि अथ घटादयो वर्णक्रमणाभ्वादिसमाप्तेवेक्ष्यन्ते। तत्र घटे: अथ जान्तः। पूर्वाचार्यप्रसिद्ध्या पूर्वनिर्देशः। घटादित्वफलं तु घटयतीत्यादौ। ह्रस्वादिकम्। क्षज्यादेः स्वरस्यानुपान्त्यत्वेऽपि पाठसामर्थ्या १००१. क्षजुङ् (क्षज) गतिदानयोः। द्विभाषादी? भवत्येव। अक्षञ्जि अक्षाञ्जि इह | व० क्षञ्जते क्षञ्जन्ते क्षजेते क्षजेथे क्षजसे १०००. घटिष् (घट्) चेष्टायाम्। चेष्टेहा। क्षञ्जध्वे क्षजे क्षजावहे क्षजामहे व० घटते घटेते घटन्ते | स० क्षञ्जत क्षजेयाताम् क्ष घटध्वे रन् घटेथे क्षजेथाः क्षजेयाथाम् क्षजेध्वम् घटावहे घटामहे क्षञ्जय क्षजेवहि क्ष महि स० घटेत घटेयाताम् घटेरन् प० क्षञ्जताम् क्षजेताम् क्षञ्जन्ताम् घटेथाः घटेयाथाम् घटेध्वम् क्षजस्व क्षजेथाम् क्षजध्वम् घटेय घटेवहि घटेमहि क्षजै क्षजावहै क्षजामहै घटताम् घटेताम ह्य० अक्षजत अक्षजेताम् अक्षजन्त घटस्व घटेथाम घटध्वम् अक्षजथाः अक्षजेथाम् अक्षजध्वम् घटावहै घटामहै अक्षजे अक्षजावहि अक्षजामहि ह्य० अघटत अघटेकाल अघटन्त अ० अक्षञ्जिष्ट अक्षञ्जिषाताम् अक्षञ्जिषत अघटथाः अघटेथाम अघटध्वम् अक्षञ्जिष्ठाः अक्षञ्जिषाथाम् अक्षञ्जिड्ढ्वम्/ध्वम् अघटे अघटावहि अघटामहि अक्षञ्जिषि अक्षञ्जिष्वहि अक्षञ्जिष्महि अ० अघटिष्ट अघटिषाताम् अघटिषत प० चक्षजे चक्षजाते चक्षञ्जिरे अघटिष्ठाः अघटिषाथाम् अघटिड्ढवम्/ध्वम् चक्षञ्जिषे चक्षञ्जाथे चक्षञ्जिध्वे/वे अघटिषि अघटिष्वहि अघटिष्महि चक्षजे चक्षञ्जिवहे चक्षञ्जिमहे जघटे जघटाते जघटिरे आ० क्षञ्जिषीष्ट क्षञ्जिषीयास्ताम् क्षञ्जिषीरन् जघटिषे जघटाथे जघटिध्वे क्षञ्जिषीष्ठाः क्षञ्जिषीयास्थाम् क्षञ्जिषीध्वम् जघटे जघटिवहे जंघटिमहे क्षञ्जिषीय क्षञ्जिषीवहि क्षञ्जिषीमहि आ० घटिषीष्ट घटिषीयास्ताम् घटिषीरन् श्व० क्षञ्जिता क्षञ्जितारौ क्षञ्जितारः घटिषीष्ठाः घटिषीयास्थाम् घटिषीध्वम् घटिषीय घटिषीवहि घटिषीमहि १. क्षजुण कृच्छूजीवने इति पठिष्यमाणत्वेऽपि गतिदानयोः श्व० घटिता घटितारौ घटितार: घटादिकार्यार्थमात्मनेपदार्थ णिचूरहितशत्प्रत्ययार्थञ्चात्र पाठः। घटन्ताम् घटै प० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy