SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 259 · शिश्वाय/शिश्वय शिश्वियिव शिश्वियिम आ० शुयात् शुयास्ताम् शुयासुः शुयाः शुयास्तम् शुयास्त शुयासम् शुयास्व शुयास्म श्व० श्वयिता श्वयितारौ श्वयितार: श्वयितासि श्वयितास्थः श्वयितास्थ श्वयितास्मि श्वयितास्वः श्वयितास्मः भ० श्वयिष्यति श्वयिष्यतः श्वयिष्यन्ति श्वयिष्यसि श्वयिष्यथः श्वयिष्यथ श्वयिष्यामि श्वयिष्याव: श्वयिष्यामः क्रि० अश्वयिष्यत् अश्वयिष्यताम् अश्वयिष्यन् अश्वयिष्यः अश्वयिष्यतम् अश्वयिष्यत अश्वयिष्यम् अश्वयिष्याव अश्वयिष्याम ९९८. वद (वद्) व्यक्तायां वाचि। व० वदति वदतः वदन्ति वदसि वदथ: वदथ वदामि वदावः वदामः स० वदेत् वदेताम् वदेयुः उद्याः उद्यास्तम् उद्यास्त उद्यासम् उद्यास्व उद्यास्म श्व० वदिता वदितारौ वदितारः वदितासि वदितास्थ: वदितास्थ वदितास्मि वदितास्व: वदितास्मः भ० वदिष्यति वदिष्यतः वदिष्यन्ति वदिष्यसि वदिष्यथ: वदिष्यथ वदिष्यामि वदिष्याव: वदिष्यामः क्रि० अवदिष्यत् अवदिष्यताम् अवदिष्यन् अवदिष्यः अवदिष्यतम् अवदिष्यत अवदिष्यम् अवदिष्याव अवदिष्याम ९९९. वसं (वस्) निवासे। व० वसति वसतः वसन्ति वससि वसथ: वसथ वसामि वसाव: वसामः स० वसेत् वसेताम् वसेयुः वसेतम् वसेत वसेयम् वसेव वसेम प० वसतु/वसतात् वसताम् वसन्तु वस/वसतात् वसतम् वसत वसानि वसाव वसाम ह्य० अवसत् अवसताम् अवसन् अवस: अवसतम् अवसत अवसम् अवसाव अवसाम अ० अवात्सीत् अवात्ताम् अवात्सुः अवात्सी: अवात्तम् अवात्त अवात्सम् अवात्स्व अवात्स्म प० उवास उवस्थ/उवसिथ ऊषथुः ऊष उवास उवस ऊषिव ऊषिम आ० उष्यात् उष्यास्ताम् उष्यासुः उष्याः उष्यास्तम् उष्यास्त उष्यासम् उष्यास्व उष्यास्म श्व० वस्ता वस्तारौ वस्तारः वसे: वदेः वदेतम् वदेत वदेम वदेव वदताम् वदतम् वदन्तु वदत वदाव वदाम अवदताम् अवदन् अवदत वदेयम् प० वदतु/वदतात् वद/वदतात् वदानि ह्य० अवदत् अवदः अवदम् अ० अवादीत् अवादी: अवादिषम् प० उवाद उवदिथ उवाद/उवद आ० उद्यात् अवदतम् अवदाव अवादिष्टाम् अवादिष्टम् अवादिष्व अवदाम अवादिषुः अवादिष्ट अवादिष्म ऊषतुः ऊषुः ऊदतुः ऊदथुः ऊदुः ऊद ऊदिव ऊदिम उद्यासुः उद्यास्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy