SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ 258 धातुरत्नाकर प्रथम भाग वोढार: वोढारौ वोढास्थः वोढास्वः वोढास्थ वोढास्मः वक्ष्यन्ति वक्ष्यतः श्व० वोढा वोढासि वोढास्मि भ० वक्ष्यति वक्ष्यसि वक्ष्यामि क्रि० अवक्ष्यत् अवक्ष्यः अवक्ष्यम् वक्ष्यथ: वक्ष्यथ वक्ष्याव: वक्ष्यामः अवक्ष्यताम् अवक्ष्यतम् अवक्ष्यन् अवक्ष्यत अवक्ष्याम व० वहते वहसे अवक्ष्याव आत्मनेपद वहेते वहेथे वहावहे वहेयाताम् वहेयाथाम् वहेवहि वहे वहन्ते वहध्वे वहामहे वहेरन वहेध्वम् वहेमहि श्व० वोढा वोढारौ वोढारः वोढासे वोढासाथे वोढाध्वे वोढाहे वोढास्वहे वोढास्महे भ० वक्ष्यते वक्ष्येते वक्ष्यन्ते वक्ष्यसे वक्ष्येथे वक्ष्यध्वे वक्ष्ये वक्ष्यावहे वक्ष्यामहे क्रि० अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त अवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम् अवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि ॥अथ परस्मैपदिनस्त्रयः।। ९९७. ट्वोश्चि (श्वि) गतिवृद्धयोः। व० श्वयति श्वयतः श्वयन्ति श्वयसि श्वयथ: श्वयथ श्वयामि श्वयाव: श्वयामः स० श्वयेत् श्वयेताम् श्वयेयुः श्वये: श्वयेतम् श्वयेत श्वयेयम् श्वयेव श्वयेम श्वयतु/श्वयतात् श्वयताम् श्वयन्तु श्वय/श्वयतात् श्वयतम् श्वयत श्वयानि श्वयाव श्वयाम ह्य० अश्वयत् अश्वयताम् अश्वयन् अश्वयः अश्वयतम् अश्वयत अश्वयम् अश्वयाव अश्वयाम अ० अश्वत् अश्वताम् अश्वन् अश्वतम अश्वत अश्वम् अश्वाव अश्वाम स० वहेत वहेथाः वहेय प० वहताम् वहेताम् वहन्ताम् प० वहस्व वहेथाम वहावहै अवहेताम् वहध्वम् वहामहै ह्य० अवहत अवहन्त अवहथाः अवहथाम अवहावहि अवहध्वम् अवहामहि अवहे अ० अवोढ अश्वः तथा अवोढाः अवक्षि ऊहे ऊहिषे प० ऊहाते अशिश्वियन, इत्यादि अश्वयिषुः, इत्यादि अवक्षाताम् अवक्षत अवक्षाथाम् अवोढ्वम्/अवग्डूवम् अवक्ष्वहि अवक्ष्महि ऊहिरे ऊहाथे ऊहिध्वे/दवे ऊहिवहे ऊहिमहे वक्षीयास्ताम् वक्षीरन् वक्षीयास्थाम् वक्षीध्वम् वक्षीवहि वक्षीमहि शुशुवुः अशिश्वियत् अशिश्वियताम् अश्वयीत् अश्वयिष्टाम् प० शुशाव शुशुवतुः शुशुवथुः शुशावं/शुशव शुशुविव तथा शिश्वाय शुशुविथ शुशुव शुशुविम आ० वक्षीष्ट वक्षीष्ठाः वक्षीय शिश्वियतुः शिश्वियुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy