SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 245 टले: ट्वले: ट्वलेव टलन्तु टलतम् अजलिष्यः अजलिष्यतम् अजलिष्यत अजलिष्यम् अजलिष्याव अजलिष्याम ९७४. ट्वल (टवल्) वैक्लव्ये। विक्ल एव वैक्लव्यम्। व० टलति टलतः टलन्ति टलसि टलथ: टलथ टलामि टलाव: टलामः स० टलेत् टलेताम् टलेयुः टलेतम् टलेत टलेयम् टलेव टलेम प० टलतु/टलतात् टलताम् टल/टलतात् टलत टलानि टलाव टलाम ह्य० अटलत् अटलताम् अटलन् अटल: अटलतम् अटलत अटलम् अटलाव अटलाम अ० अटालीत् अटालिष्टाम् अटालिषुः अटाली: अटालिष्टम् अटालिष्ट अटालिषम् अटालिष्व अटालिष्म प० टटाल टेलिथ टेल टटाल/टटल टेलिव आ० टल्यात् टल्यास्ताम् टल्या : टल्यास्तम् टल्यास्त टल्यासम् टल्यास्व टल्यास्म श्व० टलिता टलितारौ टलितार: टलितासि टलितास्थ: टलितास्थ टलितास्मि टलितास्वः टलितास्मः भ० टलिष्यति टलिष्यतः टलिष्यन्ति टलिष्यसि टलिष्यथ: टलिष्यथ टलिष्यामि टलिष्याव: टलिष्यामः क्रि० अटलिष्यत् अटलिष्यताम् अटलिष्यन् अटलिष्यः अटलिष्यतम् अटलिष्यत अटलिष्यम् अटलिष्याव अटलिष्याम ९७५. ट्वल (ट्वल्) वैक्लव्ये। क्विलव एव वैक्लव्यम्। व० ट्वलति ट्वलतः ट्वलन्ति ट्वलसि ट्वलथः ट्वलथ ट्वलामि ट्वलावः ट्वलामः स० ट्वलेत् ट्वलेताम् ट्वलेयुः ट्वलेतम् ट्वलेत ट्वलेयम् ट्वलेम प० ट्वलतु/ट्वलतात् ट्वलताम् ट्वलन्तु ट्वल/ट्वलतात् ट्वलतम् ट्वलत ट्वलानि ट्वलाव ट्वलाम ह्य० अट्वलत् अट्वलताम् अट्वलन् अट्वल: अट्वलतम् अट्वलत अट्वलम् अट्वलाव अट्वलाम अ० अट्वालीत् अट्वालिष्टाम् अट्वालिषु: अट्वाली: अट्वालिष्टम् अट्वालिष्ट अट्वालिषम् अट्वालिष्व अट्वालिष्म टट्वाल टट्वलतुः टट्वलुः टट्वलिथ टट्वलथुः टट्वल टट्वाल/ट्वल टट्वलिव टट्वलिम आ० ट्वल्यात् ट्वल्यास्ताम् ट्वल्यासुः ट्वल्या: ट्वल्यास्तम् ट्वल्यास्त ट्वल्यासम् ट्वल्यास्व ट्वल्यास्म श्व० ट्वलिता ट्वलितारौ ट्वलितारः ट्वलितासि ट्वलितास्थ: ट्वलितास्थ टूवलितास्मि ट्वलितास्वः ट्वलितास्मः भ० ट्वलिष्यति ट्वलिष्यतः ट्वलिष्यन्ति ट्वलिष्यसि ट्वलिष्यथ ट्वलिष्यामि ट्वलिष्याव: ट्वलिष्यामः | क्रि० अट्वलिष्यत् अट्वलिष्यताम् अट्वलिष्यन् टेलतुः टेलथुः टेलिम टल्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy