SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 244 धातुरत्नाकर प्रथम भाग प० प० सकर्मकश्चायमकर्मकः। क्षरति गौः पयो मुञ्चतीत्यर्थः। क्षरति । अचलिष्यः अचलिष्यतम् अचलिष्यत जलं स्रवतीत्यर्थः। अचलिष्यम् अचलिष्याव अचलिष्याम ॥अथ लान्ताश्चतुर्दश। ९७३. जल (जलू) घात्ये। ९७२. चल (चलू) कम्पने। घात्यं जडत्वमतैक्षण्यमित्यर्थः। व० चलति चलतः चलन्ति | व० जलति जलतः जलन्ति चलसि चलथः चलथ जलसि जलथ: जलथ चलामि चलाव: चलामः जलामि जलाव: जलामः स० चलेत् चलेताम् चलेयुः | स० जलेत् जलेताम् जलेयुः चलेः चलेतम् चलेत जले: जलेतम् जलेत चलेयम् चलेव चलेम जलेयम् जलेव जलेम चलतु/चलतात् चलताम् चलन्तु जलतु/जलतात् जलताम् जलन्तु चल/चलतात् चलतम् चलत जल/जलतात् जलतम् जलत चलानि चलाव चलाम जलानि जलाव जलाम ह्य० अचलत् अचलताम् अचलन् ह्य० अजलत् अजलताम् अजलन् अचल: अचलतम् अचलत अजल: अजलतम् अजलत अचलम् अचलाव अचलाम अजलम् अजलाव अजलाम अ० अचालीत् अचालिष्टाम् अचालिषुः | अ० अजालीत् अजालिष्टाम् अजालिषुः अचाली: अचालिष्टम् अचालिष्ट अजाली: अजालिष्टम् अजालिष्ट अचालिषम् अचालिष्व अचालिष्म अजालिषम् अजालिष्व अजालिष्म प० चचाल चेलुः प० ज्जाल चेलिथ जेलिथ चचाल/चचल चेलिव ज्जाल/ज्जल जेलिव आ० चल्यात् चल्यास्ताम् चल्यासुः आ० जल्यात् जल्यास्ताम् जल्यासुः चल्या : चल्यास्तम् चल्यास्त जल्याः जल्यास्तम् जल्यास्त चल्यासम् चल्यास्व चल्यास्म जल्यासम् जल्यास्व जल्यास्म श्व० चलिता चलितारौ चलितारः जलिता जलितारौ जलितारः चलितासि चलितास्थः चलितास्थ जलितासि जलितास्थः जलितास्थ चलितास्मि चलितास्वः चलितास्मः जलितास्मि जलितास्वः जलितास्मः भ० चलिष्यति चलिष्यतः चलिष्यन्ति भ० जलिष्यति जलिष्यतः जलिष्यन्ति चलिष्यसि चलिष्यथ: चलिष्यथ जलिष्यसि जलिष्यथः जलिष्यथ चलिष्यामि चलिष्याव: चलिष्यामः जलिष्यामि जलिष्याव: जलिष्यामः क्रि० अचलिष्यत् अचलिष्यताम् अचलिष्यन् क्रि० अजलिष्यत् अजलिष्यताम् अजलिष्यन् जेलतुः चेलतुः चेलथुः जेलुः जेल जेलथुः चेल चेलिम जेलिम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy