SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 243 भ्रम्येः भ्रम्येत क्षरेताम् क्षरेतम् क्षरेत भ्रमेयुः ९७०. भ्रमू (भ्रम) चभने। व० भ्रम्यति भ्रम्यतः भ्रम्यन्ति भ्रम्यसि भ्रम्यथः भ्रम्यथ तथा भ्रम्यामि भ्रम्यावः भ्रम्यामः व० भ्रमति भ्रमतः भ्रमन्ति स० भ्रम्येत् भ्रम्येताम् भ्रम्येयुः भ्रम्येतम् भ्रम्येयम् भ्रम्येव भ्रम्येम तथा स० भ्रमेत् भ्रमेताम् प० भ्रम्यतु/भ्रम्यतात् भ्रम्यताम् भ्रम्यन्तु भ्रम्य/भ्रम्यतात् भ्रम्यम् भ्रम्यत भ्रम्यानि भ्रम्याव भ्रम्याम तथा प० भ्रमतु भ्रमतात् भ्रमताम् भ्रमन्तु ह्य० अभ्रम्यत् अभ्रम्यताम् अभ्रम्यन् अभ्रम्यः अभ्रम्यतम् अभ्रम्यत अभ्रम्यम् अभ्रम्याव अभ्रम्याम तथा ह्य० अभ्रमत् अभ्रमताम् अभ्रमन् अ० अभ्रमीत् अभ्रमिष्टाम् अभ्रामिषुः अभ्रमीः अभ्रमिष्टम् अभ्रमिष्ट अभ्रमिषम् अभ्रमिष्व अभ्रमिष्म प० बभ्राम भ्रेमहः भ्रेमिथ बभ्राम/बभ्रम भ्रमिव भ्रेमिम तथा प० बभ्राम बभ्रमतुः बभ्रमहः आ० भ्रम्यात् भ्रम्यास्ताम् भ्रम्यासुः भ्रम्या: भ्रम्यास्तम् भ्रम्यास्त भ्रम्यासम् भ्रम्यास्व भ्रम्यास्म श्व० भ्रमिता भ्रमितारौ भ्रमितार: भ्रमितासि भ्रमितास्थः भ्रमितास्थ भ्रमितास्मि भ्रमितास्वः भ्रमितास्मः भ० भ्रमिष्यति भ्रमिष्यतः भ्रमिष्यन्ति भ्रमिष्यसि भ्रमिष्यथ: भ्रमिष्यथ भ्रमिष्यामि भ्रमिष्याव: भ्रमिष्यामः क्रि० अभ्रमिष्यत् अभ्रमिष्यताम् अभ्रमिष्यन् अभ्रमिष्यः अभ्रमिष्यतम् अभ्रमिष्यत अभ्रमिष्यम् अभ्रमिष्याव अभ्रमिष्याम ॥अथ रान्तः ॥ ९७१. क्षर (क्षर) संचलने। व० क्षरति क्षरतः क्षरन्ति क्षरसि क्षरथः क्षरथ क्षरामि क्षरावः क्षरामः स० क्षरेत् क्षरेयुः क्षरे: क्षरेयम् क्षरेव क्षरेम । प० क्षरतु/क्षरतात् क्षरताम् क्षरन्तु क्षर/क्षरतात् क्षरम् क्षरत क्षराणि क्षराव क्षराम ह्य० अक्षरत् अक्षरताम् अक्षरन् अक्षरः अक्षरतम् अक्षरत अक्षरम् अक्षराव अक्षराम अ० अक्षारीत् अक्षारिष्टाम् अक्षारिषुः अक्षारी: अक्षारिष्टम् अक्षारिष्ट अक्षारिषम् अक्षारिष्व अक्षारिष्म चक्षार चक्षरु: चक्षरिथ चक्षरथुः चक्षर चक्षार/चक्षर चक्षरिव चक्षरिम आ० क्षर्यात् क्षर्यास्ताम् क्षर्यासुः क्षर्याः क्षर्यास्तम् क्षर्यास्त क्षर्यासम् क्षर्यास्व क्षर्यास्म श्व० क्षरिता क्षरितारौ क्षरितार: क्षरितासि । क्षरितास्थः क्षरितास्थ क्षरितास्मि क्षरितास्वः क्षरितास्मः भ० क्षरिष्यति क्षरिष्यतः क्षरिष्यन्ति क्षरिष्यसि क्षरिष्यथ: क्षरिष्यथ क्षरिष्यामि क्षरिष्याव: क्षरिष्यामः क्रि० अक्षरिष्यत् अक्षरिष्यताम् अक्षरिष्यन् अक्षरिष्यः अक्षरिष्यतम् अक्षरिष्यत अक्षरिष्यम् अक्षरिष्याव अक्षरिष्याम चक्षरतुः भ्रेमतुः भ्रेमथुः प्रेम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy