SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ 242 प० चक्वाथ आ० क्वथ्यात् श्र० क्वथिता भ० क्वथिष्यथि क्रि० अक्वथिष्यत् मथति समथेत् व० प० 5 ह्य० अमथत् ताम् मथतु/मथतात् मथताम् अमथताम् अष्टिम् मेथतुः अ० अमीत् प० ममाथ आ० मध्यात् श्व० मथिता भ० मथिष्यथि क्रि० अमथिष्यत् व० सीदति स० सीदेत् प० चक्वथतुः क्वथ्यास्ताम् क्वथितारौ क्वथिष्यतः ९६५. मथे (मथ्) विलोडने । मथतः मथन्ति मथेयुः मथन्तु अमथन् अमथिषुः मेथुः अक्वथिष्यताम् अक्वथिष्यन् व० शीयते स० शीयेत सीदतः सीदेताम् सीदतु / सीदतात् सीदताम् असीदताम् मथ्यास्ताम् मथितारौ मथिष्यतः अमथिष्यताम् ॥ अथ दान्तौ ॥ ९६६. षट्टं (सद्) विशरणगत्यवसादनेषु। विशरणं शटनम् । अवसादोऽनुत्साहः । ० असीदत् अ० असदत् प० ससाद आ० सद्यात् सद्यास्ताम् व० सत्ता सत्तारौ भ० सत्स्यति सत्स्यतः क्रि० असत्स्यत् असत्स्यताम् Jain Education International चक्वथुः क्वथ्यासुः क्वथितारः क्वथिष्यन्ति असदताम् सेदतुः मध्यासुः मथितार: मथिष्यन्ति अमथिष्यन् सीदन्ति सीदेयुः सीदन्तु असीदन् असदन् सेदुः सद्यासुः सत्तार: सत्स्यन्ति असत्स्यन् ९६७. शदलं (शय्) शातने । शातनं तनूकरणम् । शीयेते शीयेयाताम् शीयन्ते शीयेरन् प० शीयताम् ह्य० अशीयत अ० अशदत् प० शशाद आ० शधात् व० शत्ता भ० शत्स्यति क्रि० अशत्स्यत् आ० बुध्यात् श्व० बोधिता भ० बोधिष्यति क्रि० अबोधिष्यत् शीयेताम् अशीयेताम् शद्यास्ताम् शत्तारौ शत्स्यतः अशत्स्यताम् || अथ धान्तः ।। ९६८. बुध (बुध) अवगमने । अवगमनं ज्ञापनम् बुधुग् बोधने इत्युभययदिषु पठितोऽपि अवगमने ज्वलादिकार्यार्थं पुनः पठ्यते। व० बोधति बोधत: बोधन्ति ० बोत् बोधेताम् प० बोधतु/बोधतात् बोधताम् अबोध अ० अबोधीत् प० बुबोध ह्य० अवमत् अ० अवमीत् प० ववाम आ० वम्यात् श्व० वमिता अशदताम् शेदतुः भ० वमिष्यति क्रि० अवमिष्यत् For Private & Personal Use Only अबोधताम् अबोधिष्टाम् व० वमति स० वमेत् ताम् प० वमतु/वमतात् वमताम् बुबुधतुः बुध्यास्ताम् बोधितारौ बोधिष्यतः अबोधिष्यताम् ॥ अथ मान्तौ ॥ ९६९. टुवमू (वम्) उद्गिरणे । उद्भिरणं भुक्तस्योर्ध्वगतिः । वमतः धातुरत्नाकर प्रथम भाग शीयन्ताम् अशीयन्त अवमताम् अवमिष्टाम् वेमतुः /ववमंतुः अशदन् शेदुः शद्यासुः शत्तार: शत्स्यन्ति अशत्स्यन् वम्यास्ताम् वमितारौ वमिष्यतः अवमिष्यताम् बोधेयुः बोधन्तु अबोधन् अबोधिषुः बुबुधुः बुध्यासुः बोधितार: बोधिष्यन्ति अबोधिष्यन् वमन्ति वमेयुः वमन्तु अवमन् अवमिषुः मु: वमुः वम्यासुः वमितार: वमिष्यन्ति अमिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy