SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण अकल्प्स्यम् अकल्प्स्याव अकल्प्स्याम वृत् वर्तनम्। वृत् द्युतादि २३ वृतादि-५ श्चान्तर्गणौ वर्तितौ समाप्तावित्यर्थः । वृधेः क्विपि वृत् वर्धितौ पूर्णावित्येके अथ ज्वादयो यजादेः प्राक् षलं शल कुशं रुहं रमिं वर्जा: सेट। व० प० स० ज्वलेत् ज्वले: वर्णक्रमेण निर्दिश्यन्ते तत्रापि पूर्वाचार्यानुरोधेन पूर्वं ९६०. ज्वल (ज्वल्) दीप्तौ । ज्वलतः ज्वलन्ति ज्वलथः ज्वलथ ज्वलाव: ज्वलामः ज्वताम् ज्वलेयुः ज्वलेतम् ज्वलेत ज्वलेव ज्वलेम ज्वलति ज्वलसि ज्वलामि प० ज्वयम् ज्वलतु / ज्वलतात् ज्वलताम् ज्वल / ज्वलतात् ज्वलतम् ज्वलानि ज्वलाव ह्य० अज्वलत् अज्वलः ज्वलन्तु ज्वलत ज्वलाम अज्वलताम् अज्वलन् अज्वलतम् अज्वलत अज्वलाव अज्वलाम अज्वालिष्टाम् अज्वालिषुः अज्वाली: अज्वालिष्टम् अज्वालिष्ट अज्वालिषम् अज्वालिष्व अज्वालिष्म अज्वलम् अ० अज्वालीत् भ० जज्वाल जज्वलतुः जज्वलिथ जज्वलथुः जज्वाल / जज्वल जज्वलिव आ० ज्वल्यात् ज्वल्याः ज्वल्यासम् श्व० ज्वलिता ज्वल्यास्व ज्वल्यास्म ज्वलितारौ ज्वलितारः ज्वलितासि ज्वलितास्थः ज्वलितास्थ ज्वलितास्मि ज्वलितास्वः ज्वलितास्मः ज्वलिष्यति ज्वलिष्यतः ज्वलिष्यन्ति ज्वलिष्यथः ज्वलिष्यथ ज्वलिष्यसि ज्वलिष्यामि ज्वलिष्यावः ज्वलिष्यामः अज्वलिष्यताम् अज्वलिष्यन् अज्वलिष्यतम् अज्वलिष्यत अज्वलिष्याव अज्वलिष्याम क्रि० अज्वलिष्यत् अज्वलिष्यः अज्वलिष्यम् ज्वल्यास्ताम् ज्वल्यास्तम् Jain Education International जज्वलुः जज्वल जज्वलिम ज्वल्यासुः ज्वल्यास्त ॥ अथ चान्तः ॥ ९६१. कुच (कुच्) सम्पर्च नकौटिल्यप्रतिष्टम्भविलेखनेषु । सम्पर्चनं मिश्रता । प्रतिष्टम्भो रोधनम्। विलेखनं कर्षणम् कुच शब्दे तारे इति पठितोऽपि अर्थविशेषेषु ज्वलादिकार्यार्थमिह पुनः पठितः । अस्य रूपाणि च कुच शब्दे तारे १०० इतिवज्ज्ञेयानि । ॥ अथ तान्तः ॥ ९६२. पत्लृ (पत्) गतौ । पततः पताम् पतताम् अपतताम् अपप्तताम् पेततुः व० पतति स० पतेत् प० ह्य० अपतत् अ० अपप्तत् प० पपात पततु/पततात् आ० पत्यात् 왕이 पतिता भ० पतिष्यति क्रि० अपतिष्यत् व० पथति स० पथेत् प० ह्य० अपथत् अ० अपथीत् प० पपाथ आ० पथ्यात् go पथिता पथतु / पथतात् ह्य० अ० भ० पथिष्यथि क्रि० अपथिष्यत् लं ॥ अथ थान्तास्त्रयः सेटच ॥ ९६३. पथे (पथ्) गतौ। पथतः पथेताम् पथताम् पतन्तु अपतन् अपप्तन पेतुः पत्यास्ताम् पत्यासुः पतितारौ पतितार: पतिष्यन्ति पतिष्यतः अपतिष्यताम् अपतिष्यन् व० क्वथति क्वथतः स० क्वथेत् क्वथेताम् प० क्वथतु/ क्वथतात् क्वथताम् अक्वथत् अक्वथीत् अपथताम् अपथिष्टाम् पेथतुः For Private & Personal Use Only पतन्ति तेयुः ९६४. क्वथे (क्वथ्) निष्पाके । पथ्यास्ताम् पथ्यासुः पथितारौ पथितार: पथिष्यन्ति पथिष्यतः अपथिष्यताम् अपथिष्यन् पथन्ति पथेयुः पथन्तु अपथन् अपथिषुः पेथुः अक्वथताम् अक्वथिष्टाम् 241 क्वथन्त क्वथेयुः क्वथन्तु अक्वथन् अक्वथिषुः www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy