SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 240 धातुरत्नाकर प्रथम भाग तथा क्लृप्सीष्ट क्लृप्सीयास्ताम् क्लुप्सीरन् क्लृप्सीष्ठाः क्लृप्सीयास्थाम् क्लृप्सीध्वम् क्लृप्सीय क्लृप्सीवहि क्लृप्सीमहि कल्पिता कल्पितारौ कल्पितारः कल्पितासे कल्पितासाथे कल्पिताध्वे कल्पिताहे कल्पितास्वहे कल्पितास्मिहे श्व० तथा कल्पन्ते कल्पध्वे कल्प्ता कल्प्तासे कल्प्ताहे कल्प्ता कल्प्तासि कल्प्तास्मि कल्पिष्यते कल्पिष्यसे कल्पिष्ये कल्प्तारौ कल्प्तारः कल्प्तासाथे कल्प्ताध्वे कल्प्तास्वहे कल्प्तास्मिहे तथा कल्प्तारौ कल्प्तार: कल्प्तास्थः कल्प्तास्थ कल्प्तास्वः कल्प्तास्मः कल्पिष्येते कल्पिष्यन्ते कल्पिष्येथे कल्पिष्यध्वे कल्पिष्यावहे कल्पिष्यामहे भ० श्व० शर्धिता शर्धितारौ शर्धितार: भ० शर्धिष्यते शर्धिष्येते शर्धिष्यते भ० शय॑ति शर्यत: शय॑न्ति क्रि० अशर्धिष्यत अशर्धिष्येताम् अशर्धिष्यन्त तथा अशय॑त् अशय॑ताम् अशय॑न् ९५९. कृपौङ् (कृ) सामथ्ये। व० कल्पते कल्पेते कल्पसे कल्पेथे कल्पे कल्पावहे कल्पामहे स० कल्पेत कल्पेयाताम् कल्पेरन् कल्पेथाः कल्पेयाथाम् कल्पेध्वम् कल्पेय कल्पेवहि कल्पेमहि प० कल्पताम् कल्पेताम् कल्पन्ताम् कल्पस्व कल्पेथाम कल्पध्वम् कल्पै कल्पावहै कल्पामहै ह्य० अकल्पत अकल्पेताम् अकल्पन्त अकल्पथाः अकल्पथाम अकल्पध्वम् अकल्पे अकल्पावहि अकल्पामहि अ० अकल्पिष्ट अकल्पिषाताम् अकल्पिषत. अकल्पिष्ठाः अकल्पिषाथाम् अकल्पिड्ढवम्/ध्वम् अकल्पिषि अकल्पिष्वहि अकल्पिष्महि तथा अ० अक्लपत् अक्लृपताम् अक्लृपन् अक्लृपः अक्लुपतम् अक्लुपत अक्लृपम् अक्लृपाव अक्लृपाम है तथा अक्लृप्त अक्लुप्साताम् अक्लृप्सत अक्लृप्था: अक्लप्साथाम् अक्लुब्दध्वम्/ब्ध्वम् अक्लृप्सि अक्लृप्सवहि अक्लृप्समहि प० चक्लृपे चक्लुपाते चक्लृपिरे चक्लृपिषे/चक्लृप्से चक्लृपाथे चक्लृपिध्वे चक्लृपे चक्लपिवहे चक्लपिमहे आ० कल्पिषीष्ट कल्पिषीयास्ताम् कल्पिषीरन् कल्पिषीष्ठाः कल्पिषीयास्थाम् कल्पिषीध्वम् कल्पिषीय कल्पिषीवहि कल्पिषीमहि तथा कल्प्स्यथः कल्प्स्य ते कल्प्स्ये ते कल्प्स्यन्ते कल्प्स्ये कल्प्स्येथे कल्प्स्यध्वे कल्प्स्ये कल्प्स्यावहे कल्प्स्यामहे तथा कल्प्स्यति कल्प्स्यतः कल्प्स्यन्ति कल्प्स्यसि कल्प्स्य थ कल्प्स्यामि कल्प्स्यावः कल्प्स्याम: क्रि० अकल्पिष्यत अकल्पिष्येताम् अकल्पिष्यन्त अकल्पिष्यथाः अकल्पिष्येथाम् अकल्पिष्यध्वम् अकल्पिष्ये अकल्पिष्यावहि अकल्पिष्यामहि तथा अकल्प्स्यत् अकल्प्स्येताम् अकल्प्स्यन्त अकल्प्स्यथाः अकल्प्स्येथाम् अकल्प्स्यध्वम् अकल्प्स्ये अकल्प्स्यावहि अकल्प्स्यामहि तथा अकल्प्स्यत् अकल्प्स्यताम् अकल्प्स्यन् अकल्प्स्य: अकल्प्स्यतम् अकल्प्स्यत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy