________________
भ्वादिगण
239
दवह
व०
वर्धते
वर्धन्ते
तथा
तथा अ० अस्यदत् अस्यदताम् अस्यदन्
अस्यन्त्स्यत् अस्यन्त्स्येताम्। अस्यन्त्स्यन्त अस्यदः अस्यदतम् अस्यदत
अस्यन्त्स्यथाः अस्यन्त्स्येथाम् । अस्यन्त्स्यध्वम् अस्यदम् अस्यदाव
अस्यदाम
अस्यन्त्स्ये अस्यन्त्स्यावहि । अस्यन्त्स्यामहि अस्यन्त अस्यन्त्साताम् अस्यन्त्सत
तथा अस्यन्थाः अस्यन्त्साथाम् अस्यन्द्ध्वम्/न्ध्वम्/न्द्ध्वम्
अस्यन्त्स्यत् अस्यन्त्स्यताम् अस्यन्त्स्यन् अस्यन्त्सि अस्यन्त्सवहि अस्यन्त्समहि
अस्यन्त्स्यः अस्यन्त्स्यतम् अस्यन्त्स्यत प० सस्यन्दे सस्यन्दाते
सस्यन्दिरे
अस्यन्त्स्यम् अस्यत्स्याव अस्यन्त्स्याम सस्यन्दिषे सस्यन्तसे सस्यन्दाथे सस्यन्दिध्वे
॥अथ धान्तौः ॥ सस्यन्दे सस्यन्दिवहे सस्यन्दिमहे
९५७. वृधूङ् (वृथ्) वृद्धौ। आ० स्यन्दिषीष्ट स्यन्दिषीयास्ताम् स्यन्दिषीरन्
वर्धते स्यन्दिषीष्ठाः स्यन्दिषीयास्थाम् स्यन्दिषीध्वम्
स० वर्धेत वर्धेयाताम् वर्धेरन् स्यन्दिषीय स्यन्दिषीवहि स्यन्दिषीमहि
प० वर्धताम् वर्धेताम् वर्धन्ताम् तथा
ह्य०
अवर्धेताम् स्यन्त्सीष्ट स्यन्त्सीयास्ताम् स्यन्त्सीरन्
अवर्धत
अवर्धन्त स्यन्त्सीष्ठाः स्यन्त्सीयास्थाम् स्यन्त्सीध्वम्
अ० अवर्धिष्ट अवर्धिषाताम् अवर्धिषत स्यन्त्सीय स्यन्त्सीवहि स्यन्त्सीमहि
तथा म्यन्दिता स्यन्दितारौ स्यन्दितारः
अवृधत् अवृधताम् अवृधन् स्यन्दितासे स्यन्दितासाथे स्यन्दिताध्वे प० ववृधे ववृधाते ववृधिरे स्थन्दिताहे स्यन्दितास्वहे स्यन्दितास्मिहे आ० वर्धिषीष्ट वर्धिषीयास्ताम् वर्धिषीरन्
श्व० वर्धिता वर्धितारौ वर्धितारः स्यन्ता स्यन्तारौ स्यन्तारः भ० वर्धिष्यते वर्धिष्येते वर्धिष्यन्ते स्यन्तासे स्यन्तासाथे स्यन्ताध्वे भ० वय॑ति वय॑तः वय॑न्ति स्यन्ताहे स्यन्तास्वहे स्यन्तास्मिहे
क्रि० अवर्धिष्यत अवर्धिष्येताम अवर्धिष्यन्त भ० स्यन्दिष्यते स्यन्दिष्येते स्यन्दिष्यन्ते
तथा स्यन्दिष्यसे स्यन्दिष्येथे स्यन्दिष्यध्वे
अवय॑त् अवय॑ताम् अवय॑न् स्यन्दिष्ये स्यन्दिष्यावहे स्यन्दिष्यामहे
९५८. शृधूङ् (शृथ्) शब्दकुत्सायाम्॥ तथा स्यन्त्स्यते स्यन्त्स्येते स्यन्त्स्यन्ते
शब्दकुत्सा वायुशब्दत्वात्। स्यन्त्स्यसे स्यन्त्स्येथे स्यन्त्स्यध्वे
व० शर्धते शर्धेते
शर्धन्ते स्यन्त्स्ये स्यन्त्स्यावहे स्यन्त्स्यामहे
स० शर्धेत शर्धेयाताम् शधैरन् तथा
प० शर्धताम् शर्धेताम् शर्धन्ताम् स्यन्त्स्यति स्यन्त्स्यतः स्यन्त्स्यन्ति ह्य० अशर्धत अशर्धेताम् अशर्धन्त स्यन्त्स्यसि स्यन्त्स्यथ: स्यन्त्स्यथ अ० अशर्धिष्ट अशर्धिषाताम् अशर्धिषत
स्यन्त्स्यामि स्यन्त्स्यावः स्यन्त्स्यामः क्रि० अस्यन्दिष्यत अस्यन्दिष्येताम् अस्यन्दिष्यन्त
अशधत् अशृधताम् अशृधन् अस्यन्दिष्यथाः अस्यन्दिष्येथाम् अस्यन्दिष्यध्वम् । प० शशृधे
शशधाते शशृधिरे अस्यन्दिष्ये अस्यन्दिष्यावहि अस्यन्दिष्यामहि | आ० शर्धिषीष्ट
शर्धिषीयास्ताम् शर्धिषीरन्
तथा
तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org