SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ 238 धातुरत्नाकर प्रथम भाग ध्वंसन्ताम् अवृतम् प० ववृते ववृतिषे ववृते आ० वर्तिषीष्ट वर्तिषीष्ठाः वर्तिषीय | श्व० वर्तिता वर्तितासे वर्तिताहे भ० वर्तिष्यते वर्तिष्यसे वर्तिष्ये अवृताव ववृताते ववृताथे ववृतिहे वर्तिषीयास्ताम् वर्तिषीयास्थाम् वर्तिषीवहि वर्तितारौ वर्तितासाथे वर्तितास्वहे वर्तिष्येते वर्तिष्येथे वर्तिष्यावहे अवृताम ववृतिरे ववृतिध्वे ववृतिमहे वर्तिषीरन् वर्तिषीध्वम् वर्तिषीमहि वर्तितारः वर्तिताध्वे वर्तितास्मिहे वर्तिष्यन्ते वर्तिष्यध्वे वर्तिष्यामहे तथा ९५४. ध्वंसूङ् (ध्वंस्) गतौ च। चकारादवप्रेसने। व० ध्वंसते ध्वंसेते ध्वंसन्ते स० ध्वंसेत ध्वंसेयाताम् ध्वंसेरन् प० ध्वंसताम् ध्वंसेताम् ह्य० अध्वंसेत अध्वंसेताम् अध्वंसन्त अ० अध्वसत् अध्वसताम् अध्वसन् तथा अध्वंसिष्ट अध्वंसिषानाम् अध्वंसिषन प० दध्वंसे दध्वंसाते दध्वंसिरे आ० ध्वंसिषीष्ट ध्वंसिषीयास्ताम् ध्वंसिषीरन् श्व० ध्वंसिता ध्वंसितारौ ध्वंसितार: भ० ध्वंसिष्यते ध्वंसिष्येते ध्वंसिष्यन्ते क्रि० अध्वंसिष्यत अध्वंसिष्येताम् अध्वंसिष्यन्त अथ द्युताद्यन्तर्गणो वृतादिः पञ्चकः ९५५. वृतूङ् (वृतू) वर्तने। वर्तनं स्थितिः। व० वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेथे वर्तध्वे वर्तावहे वर्तामहे स० वर्तेत वर्तेयाताम् वर्तेथाः वर्तेयाथाम् वर्तेध्वम् वर्तेय वर्तेवहि वर्तेमहि वर्तन्ताम् वर्तस्व वर्तेथाम वर्तध्वम् वर्तावहै वर्तामहै ह्य० अवर्तत अवर्तेताम् अवर्तन्त अवर्तथाः अवर्तेथाम अवर्तध्वम् अवर्तावहि अवर्तामहि अ० अवर्तिष्ट अवर्तिषाताम् अवर्तिषत अवर्तिष्ठाः अवर्तिषाथाम् अवर्तिड्डवम/ध्वम् अवर्तिषि अवर्तिष्वहि अवर्तिष्महि वर्त वर्तेरन् वर्तताम् वर्तेताम् वय॑ति वय॑तः वय॑न्ति इत्यादि क्रि० अवर्तिष्यत अवर्तिष्येताम् अवर्तिष्यन्त अवर्तिष्यथाः अवर्तिष्येथाम् अवर्तिष्यध्वम् अवर्तिष्ये अवर्तिष्यावहि अवर्तिष्यामहि तथा अवय॑त् अवय॑ताम् अवय॑न् इत्यादि ॥अथ दान्तः।। ९५६. स्यन्दौङ् (स्यन्द) स्रवणे। स्यन्दते स्यन्देते स्यन्दन्ते स्यन्दसे स्यन्देथे स्यन्दध्वे स्यन्दे स्यन्दावहे स्यन्दामहे स० स्यन्देत स्यन्देयाताम् स्यन्देरन् स्यन्देथाः स्यन्देयाथाम् स्यन्देध्वम् स्यन्देय स्यन्देवहि स्यन्देमहि प० स्यन्दताम् स्यन्देताम् स्यन्दन्ताम् स्यन्दस्व स्यन्देथाम स्यन्दध्वम्. स्यन्दावहै स्यन्दामहै अस्यन्दत अस्यन्देताम् अस्यन्दन्त अस्यन्दथाः अस्यन्दथाम अस्यन्दध्वम् अस्यन्दे अस्यन्दावहि अस्यन्दामहि अ० अस्यन्दिष्ट अस्यन्दिषाताम् अस्यन्दिषत अस्यन्दिष्ठाः अस्यन्दिषाथाम् अस्यन्दिड्ढवम/ध्वम् अस्यन्दिषि अस्यन्दिष्वहि अस्यन्दिष्महि वते अवर्ते स्यन्दै तथा अवृतत् अवृतः अवृतताम् अवृततम् अवृतन् अवृतत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy