SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 237 तथा भ० क्षोभिष्यते क्षोभिष्यते क्षोभिष्यन्ते क्रि० अक्षोभिष्यत अक्षोभिष्येताम् अक्षोभिष्यन्त ९४९ णभि (नभ्) हिंसायाम्।। व० नभते नभेते नभन्ते स० नभेत नभेयाताम् नभेरन् प० नभताम् नभेताम् नभन्ताम् ह्य० अनभत अनभेताम् अनभन्त अ० अनभिष्ट अनभिषाताम् अनभिषत अनभत् अनभताम् अनभन् प० नेभे नेभाते नेभिरे आ० नभिषीष्ट नभिषीयास्ताम् नभिषीरन् श्व० नभिता नभितारौ नभितारः भ० नभिष्यते नभिष्येते नभिष्यन्ते क्रि० अनभिष्यत अनभिष्येताम् अनभिष्यन्त ९५० तुभि (तुभ्) हिंसायाम्।। व० तोभते तोभेते तोभन्ते स० तोभेत तोभेयाताम् तोभेरन् । प० तोभताम् ह्य० अतोभत अतोभेताम् अतोभन् अ० अतोभिष्ट अतोभिषाताम अतोभिषत भ्रंशेरन् तोभेताम् तोभन्ताम् अस्रभत् अस्रभताम् अत्रभन् प० सत्रम्भे सस्रम्भाते सस्रम्भिरे आ० सम्भिषीष्ट स्रम्भिषीयास्ताम् सम्भिषीरन् श्व० स्रम्भिता सम्भितारौ सम्भितार: भ० सम्भिष्यते सम्भिध्येते स्रम्भिष्यन्ते क्रि० अम्भिष्यत अस्त्रम्भिष्येताम अस्रम्भिष्यन्त ॥अथ शान्ताः ।। ९५२. भ्रंशूङ् (भ्रंश्) अवलंसने। व० भ्रंशते भ्रंशेते भ्रंशन्ते स० भ्रंशेत भ्रंशेयाताम् प० भ्रंशताम् भ्रंशेताम् भ्रंशन्ताम् ह्य० अभ्रंशत अभ्रंशेताम् अभ्रंशन्त अ० अभ्रंशिष्ट अभ्रंशिषाताम् अभ्रंशिषत तथा अभ्रशत् अभ्रशताम् अभ्रशन् प० बभ्रंशे बभ्रंशाते बभ्रंशिरे आ० भ्रंशिषीष्ट भ्रंशिषीयास्ताम् भ्रंशिषीरन् श्व० भ्रंशिता भ्रंशितारौ भ्रंशितारः भ० भ्रंशिष्यते भ्रंशिष्येते भ्रंशिष्यन्ते क्रि० अभ्रंशिष्यत अभ्रंशिष्येताम अभ्रंशिष्यन्त ९५३. स्रंसूङ् (संस्) अवस्रंसने। व० स्रंसते स्रंसेते खंसन्ते स० स्रंसेत स्रंसेयाताम् स्रंसेरन् प० स्रंसताम् स्रंसेताम् स्रंसन्ताम् ह्य० अस्रंसेत अस्रंसेताम् असंसन्त अ० अस्त्रसत् अस्रसताम् अस्त्रसन् तथा अस्त्रंसिष्ट अस्रंसिषाताम् अत्रंसिषत | प० सस्रंसे सस्रंसाते सत्रंसिरे आ० खंसिषीष्ट स्रंसिषीयास्ताम् स्रंसिषीरन् श्व० स्त्रंसिता स्रंसितारौ स्रंसितार: भ० स्रंसिष्यते स्रंसिष्येते स्रंसिष्यन्ते क्रि० अस्रंसिष्यत अस्रंसिष्येताम् अस्रंसिष्यन्त तथा अतोभत् अतोभताम् अतोभन् प० तुतुभे तुतुभाते तुतुभिरे आ० तोभिषीष्ट तोभिषीयास्ताम् तोभिषीरन् श्व० तोभिता तोभितारौ तोभितार: भ० तोभिष्यते तोभिष्येते तोभिष्यन्ते क्रि० अतोभिष्यत अतोभिष्येताम् अतोभिष्यन्त ९५१. सम्भङ् (सम्भ) वि श्वासे। व० सम्भते सम्भेते सम्भन्ते स० सम्भेत सम्भेयाताम् स्रम्भेरन् प० सम्भताम् सम्भेताम् स्त्रम्भन्ताम् ह्य० असम्भत अस्रम्भेताम् असम्भन्त अ० अस्रम्भिष्ट अलम्भिषाताम् अस्रम्भिषत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy