SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 236 धातुरत्नाकर प्रथम भाग तथा मेदेरन् अमिदत् शोभन्ताम् अथ दान्तास्त्रयः। ९४४. जिमिदाङ् (मिद्) स्नेहने। अस्विदत अस्विदताम् अस्विदन् स्नेहनं स्नेहयोगः। प० सिष्विदे सिष्विदाते सिष्विदिरे व० मेदते मेदेते मेदन्ते आ० स्वेदिषीष्ट स्वेदिषीयास्ताम् स्वेदिषीरन् स० मेदेत मेदेयाताम् व० स्वेदिता स्वेदितारौ स्वेदितारः प० मेदताम् मेदेताम मेदन्ताम् भ० स्वेदिष्यते स्वेदिष्येते स्वेदिष्यन्ते ह्य० अमेदत अमेदेताम् अमेदन्त क्रि० अस्वेदिष्यत अस्वेदिष्येताम अस्वेदिष्यन्त अ० अमेदिष्ट अमेदिषाताम् अमेदिषत ॥अथ लान्ताः पञ्च।। अमिदताम् अमिदन ९४७. शुलि (शुल्) दीप्तौ। प० मिमिदे मिमिदाते मिमिदिरे व० शोभते शोभेते शोभन्ते आ० मेदिषीष्ट मेदिषीयास्ताम् मेदिषीरन् मेदितारौ स० शोभेत श्व० मेदिता शोभेयाताम् मेदितारः शोभेरन् भ० मेदिष्यते मेदिष्येते मेदिष्यन्ते | प० शोभताम् शोभेताम् क्रि० अमेदिष्यत अमेदिष्येताम् अमेदिष्यन्त ह्य० अशोभत अशोभेताम् अशोभन्त ९४५. लिक्ष्विदाङ् (विद्) मोचने च। चकारात्स्नेहने। | अ० अशोभिष्ट अशोभिषाताम् अशोभिषत व० श्वेदते श्वेदेते क्ष्वेदन्ते तथा स० श्वेदेत श्वेदेयाताम् श्वेदेरत् अशुभत अशुभताम् अशुभान् प० श्वेदताम् श्वेदेताम् श्वेदन्ताम् | प० शुशुभे शुशुभाते शुशुभिरे ह्य० अक्ष्वेदत अश्वेदेताम अक्ष्वेदन्त आ० शोभिषीष्ट शोभिषीयास्ताम् शोभिषीरन् अ० अक्ष्वेदिष्ट अक्ष्वेदिषाताम् अक्ष्वेदिषत श्व० शोभिता शोभितारौ शोभितारः भ० शोभिष्यते शोभिष्येते शोभिष्यन्ते क्रि० अशोभिष्यत अशोभिष्येताम् अशोभिष्यन्त अक्ष्विदत अक्ष्विदताम् अक्ष्विदन् प० चिक्ष्विदे चिक्ष्विदाते चिक्ष्विदिरे ९४८. क्षुलि (क्षुल्) संचलने। आ० स्वदिषीष्ट क्ष्वेदिषीयास्ताम् क्ष्वेदिषीरन् संचलनं रूपान्यथात्वम् व० क्षोभते क्षोभेते क्षोभन्ते श्व० श्वेदिता क्ष्वेदितारौ क्ष्वेदितार: स० क्षोभेत क्षोभेयाताम् भ० क्ष्वेदिष्यते क्ष्वेदिष्येते श्वेदिष्यन्ते क्षोभेरन् प० क्षोभताम् क्षोभेताम् क्षोभन्ताम् क्रि० अक्ष्वेदिष्यत अक्ष्वेदिष्येताम अक्ष्वेदिष्यन्त ह्य० अक्षोभत अक्षोभेताम् अक्षोभन्त ९४६. त्रिविदाङ् (स्विद्) मोचने। अ० अक्षोभिष्ट अक्षोभिषाताम् अक्षोभिषत स्नेहने च। तथा व० स्वेदते स्वेदेते स्वेदन्ते अक्षुभत् अक्षुभताम् अक्षुभन् स० स्वेदेत स्वेदेयाताम् प० चुक्षुभे चुक्षुभिरे प० स्वेदताम् स्वेदेताम् स्वेदन्ताम् आ० क्षोभिषीष्ट क्षोभिषीयास्ताम् क्षोभिषीरन् ह्य० अस्वेदत अस्वेदेताम् अस्वेदन्त व० क्षोभिता क्षोभितारौ क्षोभितार: अ० अस्वेदिष्ट अस्वेदिषाताम् अस्वेदिषत तथा स्वेदेरन् चुक्षुभाते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy