SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 246 व० प० अट्वलिष्यः अट्वलिष्यतम् अट्वलिष्यत अट्वलिष्यम् अट्वलिष्याव अट्वलिष्याम ० स्थ स्थलति स्थलसि स्थलामि प० ९७६. ष्ठल (स्थलू) स्थाने । स्थलतः स्थलथः स्थलाव: स्थलेताम् स्थलेतम् स्थलेव स्थले: स्थलेयम् स्थलतु / स्थलतात् स्थलताम् स्थल / स्थलतात् स्थलतम् स्थलानि स्थलाव ह्य० अस्थलत् अस्थल: अस्थलम् अ० अस्थालीत् अस्थलाम अस्थालिष्टाम् अस्थालिषुः अस्थाली: अस्थाष्टम् अस्थालिष्ट अस्थालिषम् अस्थालिष्व अस्थालिष्म आ० स्थल्यात् स्थल्या: तस्थलतुः तस्थलुः तस्थाल तस्थलिथ तस्थाल / तस्थल तस्थलिव तस्थलथुः तस्थल तस्थलिम स्थल्यासम् श्व० स्थलिता स्थलन्ति स्थलथ स्थल्यास्व स्थलितारौ स्थलितासि स्थलितास्थः स्थलितास्मि स्थलितास्वः भ० स्थलिष्यति स्थलिष्यतः स्थलिष्यसि स्थलिष्यामि क्रि० अस्थलिष्यत् स्थलाम: स्थलेयुः स्थलेत स्थलेम स्थलन्तु स्थलत स्थलाम अस्थलताम् अस्थलन् अस्थलतम् अस्थलत अस्थलाव Jain Education International स्थल्यास्ताम् स्थल्यासुः स्थल्यास्तम् स्थल्यास्त स्थल्यास्म स्थलितार: स्थलितास्थ स्थलितास्मः स्थलिष्यन्ति स्थलिष्यथः स्थलिष्यथ स्थलिष्यावः स्थलिष्यामः अस्थलिष्यताम् अस्थलिष्यन् व० हलति हलसि हलामि अस्थलिष्यः अस्थलिष्यम् प० स० हत् हले: हलेयम् हलतु / हलतात् हल / हलतात् हलानि ह्य० अहलत् अहल: प० अहलम् अ० अहालीत् अहाली: अहालिषम् जहाल हुलिथ जहाल / जहल आ० हल्यात् हल्या: ९७७. हल (हलू) विलेखने। विलेखनं कर्षणम् । हलत: हलथ: हलाव: हाम् हतम् हव हल्यासम् श्व० हलिता हलितासि हलितास्मि भ० हलिष्यति हलिष्यसि हलिष्यामि क्रि० अहलिष्यत् For Private & Personal Use Only अस्थलिष्यतम् अस्थलिष्याव हलताम् हलतम् हलाव धातुरत्नाकर प्रथम भाग अस्थलिष्यत अस्थलिष्याम जहलतुः जुलधुः जहलिव हलन्ति हलथ हलाम: हलेयुः हलेत हलेम अहलताम् अहलतम् अहलाव अहलाम अहालिष्टाम् अहालिषुः अहालिष्टम् अहालिष्ट अहालिष्व अहालिष्म हल्यास्व हलितारौ हलन्तु हलत हलाम अहलन् अहलत जहलुः जहल जहलिम हल्यास्ताम् हल्यासुः हल्यास्तम् हल्यास्त हल्यास्म हलितार: हलितास्थः हलितास्थ हलितास्वः हलितास्मः हलिष्यतः हलिष्यन्ति हलिष्यथः हलिष्यथ हलिष्यावः हलिष्यामः अहलिष्यताम् अहलिष्यन् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy