SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 216 भ० क्रि० व० स० प० ह्य० अ० व० स० प० प० आ० रेट्यात् go रेटिता भ० रेटिष्यति क्रि० अरेटिष्यत् रक्ष्यते अरक्ष्यत ह्य० अ० अथ टान्तः सेट् च । ८९७ रेट्टङ् (रेटू) परिभाषणयाचनयोः । रेटति रेटत: रेटेत् रेटतु / रेटतात् अरेत् अरेटीत् रिवेट व० स० प० ह्य० रेटते रेटेत अरेटत अरेटिष्ट प० रिरेटे आ० रेटिषीष्ट 멍ᄋ रेटिता ताम् भ० क्रि० अरेटिष्यत रेटिष्यते वेणति वेणेत् रङ्क्ष्येते रक्ष्यन्ते अरङ्क्ष्येताम् अरक्ष्यन्त अवेणत् रेटेताम् रेटताम् अरेताम् अरेटिष्टाम् रिवेटतुः रेट्यास्ताम् रेटितारौ रेटिष्यतः Jain Education International अरेष्टिष्यताम् आत्मनेपद रेटितारौ रेटिष्येते वेणात् वेताम् रेटन्ति रेटेयुः रेटन्तु अथ णान्तः सेट् च । वेग् (वेण्) गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणत: वेताम् अरेटन् रेटे रेटन्ते रेयाताम् रेटेरन् रेटेताम् रेटन्ताम् अरेटेताम् अरेटन्त अरेटिषाताम् अरेटिषत रिरेटाते भेजिरे रेटिषीयास्ताम् रेटिषीरन् रेटितार: रेटिष्यन्ते अरेटिषुः अवेताम् रिवेटुः अरेटिष्येताम् अरेटिष्यन्त रेट्यासुः रेटितार: रेटिष्यन्ति अरेटिष्यन् वेणन्ति वेणेयुः वेणन्तु अवेन् अवेणीत् प० विवेण आ० वेण्यत् 왕이 वेणिता भ० वेणिष्यति क्रि० अवेणिष्यत् अ० व० स० प० ह्य० अ० प० आ० अवेणत अवेणिष्ट विवेणे वेणिषीष्ट वेणिता भ० वेणिष्यते क्रि० अवेणिष्यत ᄋ व० स० प० ह्य० अ० प० आ० वेणते वेणेत ᄋ वेताम् व० चत्यात् चतिता भ० चतिष्यति क्रि० अचतिष्यत् चतति चतेत् चततु / चततात् अचतत् अचतीत् चचत चतते For Private & Personal Use Only अष्टिम् विजेणतुः वेण्यास्ताम् वेणितारौ वेष्यतः अवेणिष्यताम् आत्मनेपद वेणेते वेणन्ते वेम् वेरन् वेताम् वेणन्ताम् अवेताम् अवेणन्त अवेणिषाताम् अवेणिषत विवेणाते विवेणिरे वेणिषीयास्ताम् वेणिषीरन् वेणितार: वेष्यन्ते अवेणिष्यन्त वेणितारौ वेणिष्येते अवेणिष्येताम् अथ तान्तः सेट् च । ८९९ चतेग् (चत्) याचने । चततः चतेताम् चतताम् अतताम् अचतिष्टाम् चेततुः धातुरत्नाकर प्रथम भाग अवेणिषुः विवेणुः वेण्यासुः वेणितार: वेणिष्यन्ति अवेणिष्यन् चत्यास्ताम् चतितारौ चतिष्यतः चतेते चतन्ति चतेयुः चतन्तु अचतन् अचतिषुः चेतुः चत्यासुः चतितार: चतिष्यन्ति अचतिष्यताम् अचतिष्यन् आत्मनेपद चतन्ते www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy