SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 215 भजेत अ० रजेताम् रजेयुः रजन्तु ८९४ टुभ्राजि (भ्राज्) दीप्तौ। आत्मनेपद अस्यात्मनेपदिनोऽपि पुनरिह पाठो राजसाहचर्य- व० भजते भजेते भजन्ते प्रदर्शनार्थः। तेन जभ्रम-इत्यत्र 'यजसृज'-इत्यत्र चास्यैव | स० भजेयाताम् भजेरन् ग्रहणात् एत्वद्वित्वाभावविकल्पः षत्वञ्चास्यैव तथा चास्य भजताम् भजेताम् भजन्ताम् भ्रेजे, बभ्राजे, बाभ्राष्टि। पूर्वस्य तु बभ्राजे, बाभ्राक्ति, ह्य० अभजत अभजेताम् अभजन्त इति। ट्विच्चायं, तेनास्य भ्राजथुः। पूर्वस्य तु भ्राज इति रूपम्। ननु एत्वद्वित्वाभावविकल्पने प्रयोजनं तु भेजे अभक्त अभक्षाताम् अभक्षत बभ्राजे इति रूपद्वयसिद्धिः। सा तु अन्यथापि प० भेजे भेजाते भेजिरे भविष्यति। बाभ्राष्टि, बाभ्राक्ति इति रूपद्वयार्थं तु | आ० भक्षीष्ट भक्षीयास्ताम् भक्षीरन् षत्वमेव विकल्प्यतां किं पुनः पाठेन? सत्यम्, श्व० भक्ता भक्तारौ भक्तारः अस्यात्मनेपदाव्यभिचारोपदर्शनद्वाराऽन्येषां यथादर्शन भ० भक्ष्येते भक्ष्यते भक्ष्यन्ते मात्मनेपदानित्यत्वज्ञापनार्थः पाठः। पुनः तेन लभते, लभति, सेवते, सेवति। श्रोतारमुपलभति न क्र० अभक्ष्यत अभक्ष्येताम् अभक्ष्यन्त प्रशंसितारम्। “स्वाधीने विभवेऽप्यहो नरपति सेवन्ति ८९६. रञ्जी (रज्ज्) रागे। किं मानिनः" इत्यादयः प्रयोगाः साधव इति व० रजति रजतः रजन्ति व० भ्राजते स० भ्राजेत। स० रजेत् प० भ्राजताम्। ह्य० अभ्राजत। प० रजतु/रजतात् रजताम् अ० अभ्राजिष्ट। भ्रेजे बभ्राजे। ह्य० अरजत् अरजताम् अरजन् आ० भ्राजिषीष्ट श्व० भ० भ्राजिष्यते। क्रि० अभ्राजिष्यत। अरङ्क्षीत् अराङ्क्ताम् अराक्षुः प० ८९५. भजी (भज्) सेवायाम्। ररञ्ज ररञ्जतुः ररञ्जः व० भजति भजत: भजन्ति आ० रज्यात् रज्यास्ताम् रज्यासुः स० भजेत् भजेताम् श्व० रङ्क्ता रङ्क्तारः प० भजतु/भजतात् भजताम् भजन्तु भ० रक्ष्यति रक्ष्यत: रक्ष्यन्ति क्रि० अरक्ष्यत् अभजत् अभजताम् अभजन् अरक्ष्यताम् अरक्ष्यन् आत्मनेपद अ० अभाक्षीत् अभाक्ताम् व० रजते रजन्ते बभाज भेजतुः भेजुः रजेयाताम् रजेरन् भेभजिथ/बभक्थ भेजथुः भेज प० रजताम् रजेताम् रजन्ताम् बभाज/बभज भेजिव अरजत अरजेताम् अरजन्त आ० भज्यात् भज्यास्ताम् भज्यासुः अ० भक्तारौ श्व० भक्ता भक्तारः अरङ्क्त अरङ्क्षाताम् अरक्षत भ० भक्ष्यति भक्ष्यतः भक्ष्यन्ति प० ररञ्ज ररजाते ररञ्जिरे क्रि० अभक्ष्यत् अभक्ष्यताम् अभक्ष्यन् आ० रङ्क्षीष्ट रङ्क्षीयास्ताम् रङ्क्षीरन् श्व० रङ्क्ता रक्तार: भ्राजिता। अ० भजेयुः रङ्क्तारौ अभाक्षुः रजेते रजेत भेजिम ह्य० रफ्तारौ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy