SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 214 आ० पक्षीष्ट श्र० पक्ता भ० क्रि० अपक्ष्यत व० पक्ष्यते प० प० राजति राजसि राजामि ० राजेत् राजे: राजेयम् राजतु / राजतात् राज/राजतात् राजानि ह्य० अराजत् अराज अपक्ष्यन्त अथ जान्ताश्चत्वारस्तत्राद्यौ सेटावन्त्यौ त्वनिटौ । अराजम् अ० अराजीत् अराजी: अराजिषम् रराज रेजिथ / रराजिथ रराज आ० राज्यात् राज्याः ८९३. राजृग् (राज्) दीप्तौ । राजतः राजथः राजाव: राजेताम् राजेतम् राजेव राज्यासम् श्र० राजिता पक्षीयास्ताम् पक्तारौ पक्ष्येते अपक्ष्येताम् राजितासि राजितास्मि भ० राजिष्यति राजिष्यसि राजिष्यामि क्रि० अराजिष्यत् अराजिष्यः अराजिष्यम् Jain Education International राजताम् राजतम् राजाव अराजताम् अराजतम् अराजाव अराजिष्टाम् अराजिष्टम् अराजिष्व रेजतुः/रराजतुः रेजथुः /रराजथुः राजिव / रेजिव राज्यास्ताम् राज्यास्तम् पक्षीरन् पक्तारः पक्ष्यन्ते राज्यास्व राजितारौ राजितास्थः राजितास्वः राजिष्यतः राजिष्यथः राजिष्यावः राजन्ति राजथ राजाम: राजेयुः राजेत राजेम राजन्तु राजत राजाम अराजन् अराजत अराजाम अराजिषुः अराजिष्ट अराजिष्म रेजुः/रराजुः रराज/रेज राजिम / रेजिम राज्यासुः राज्यास्त राज्यास्म राजितार: राजितास्थ राजितास्मः राजिष्यन्ति राजिष्यथ राजिष्यामः अराजिष्यताम् अराजिष्यन् अराजिष्यतम् अराजिष्यत अराजिष्याव अराजिष्याम राजते राजसे राजे स० राजेत व० प० ह्य० अ० राजेथा: राजेय राजताम् राजस्व राजै अराजत अराजथा अराजे अराजिष्ट अराजिष्ठाः अराजिषि प० रेजे रेजिषे रेजे राजे रराजिषे रराजे आ० राजिषीष्ट राजिषीष्ठाः राजिषीय श्व० राजिता राजितासे राजिताहे भ० राजिष्यते राजिष्यसे राजिष्ये क्रि० अराजिष्यत अराजिष्यथाः अराजिष्ये For Private & Personal Use Only आत्मनेपद राजेते राजेथे राजावहे राजेयाताम् राजेयाथाम् राजेवहि म् राजेथाम् राजावहै अराजेताम् अराजेथाम् अराजावहि अराजिषाताम् अराजिषाथाम् अराजिष्वहि रेजाते रेजाथे रेजिवहे तथा रराजाते राजाथे राजिव धातुमलाकर प्रथम भाग राजिषीयास्ताम् राजिषीयास्थाम् राजिषीवहि राजितारौ राजितासाथे: राजितास्वहे राजिष्येते राजिष्येथे राजिष्यावहे अराजिष्येताम् अराजिष्येथाम् अराजिष्यावहि राजन्ते राजध्वे राजामहे राजेन् राजेश्वम् राजेमह राजन्ताम् राजध्वम् राजामहै अराजन्त अराजध्वम् अराजामहि अराजिषत् अराजिड्डूवम्/ध्वम् अराजिष्महि रेजिरे रेजिध्वे रेजिमहे रराजिरे रराजिध्वे रराजमहे राजिषीरन् राजिषीध्वम् राजिषीमहि राजितार: राजिताध्वे राजितास्महे राजिष्यन्ते राजिष्यध्वे राजिष्यामहे अराजिष्यन्त अराजिष्यध्वम् अराजिष्यामहि www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy