SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण ह्य० अहिक्कत अ० अहिक्किष्ट प० जिहिक्के आ० हिक्किषीष्ट श्व० हिक्किता भ० हिक्किष्यते क्रि० अहिक्किष्यत अहिक्किष्येताम् अहिक्किष्यन्त अथ चान्तास्त्रयस्तत्राद्यौ सेटावन्त्योऽनिट् गतिपूजयोरयं परस्मैपदिषु पठितः । स चास्य पाठो गतौ फलवति कर्तरि परस्मैपदार्थः । ८९०. अञ्चर् (अञ्च) गतौ च । चकारादव्यक्ते शब्दे । अञ्चति व० स० अञ्चेत् प० ह्य० आञ्चत् अ० आञ्चीत् प० आनञ्च आ० अच्यात् go अञ्चिता भ० अञ्चिष्यति क्रि० आञ्चिष्यत् अञ्चत: अचेताम् अञ्चतु/अञ्चतात् अञ्चताम् आञ्चताम् आञ्चिष्टाम् व० अञ्चते स० अञ्चेत प० अञ्चताम् ह्य० आञ्चत अ० आञ्चिष्ट प० आनचे आ० अञ्चिषीष्ट श्र० अञ्चिता अ० अञ्चिष्यते क्रि० आञ्चिष्यत अहिक्केताम् अहिक्किषाताम् जिहिक्काते व० याचति स० याचेत् प० हिक्कषीयास्ताम् हिक्किषीक्कन् हिक्कितार: हिक्किष्यन्ते हिक्कितारौ हिक्किष्येते Jain Education International आनञ्चतुः अच्यास्ताम् अञ्चितारौ अञ्चिष्यतः आञ्चिष्यताम् आत्मनेपद अञ्चेते अञ्चेयाताम् अञ्चेताम् आञ्चेताम् आञ्चिषाताम् आनञ्चाते अञ्चिषीयास्ताम् अञ्चितारौ अञ्चिष्येते आञ्चिष्येताम् अहिक्कन्त अहिक्किषत जिहिक्करे याचतः याचेताम् याचतु/याचतात् याचताम् अञ्चन्ति अञ्चेयुः अञ्चन्तु आञ्चन् आञ्चिषुः आनञ्चुः अच्यासुः अञ्चितार: अञ्चिष्यन्ति आञ्चिष्यन् ८९१. डुयावृग् (याच्) याच्ञायाम् । याचन्ति याचेयुः याचन्तु अञ्चन्ते अञ्चेञ्चन् अञ्चन्ताम् आञ्चन्त आञ्चिषत् आनञ्चरे अञ्चिषीञ्चन् अचितार: अञ्चिष्यन्ते आञ्चिष्यन्त ह्य० अयाचत् अ० अयाचीत् प० ययाच आ० याच्यात् श्व० याचिता भ० याचिष्यति क्रि० अयाचिष्यत् व० याचते स० याचेत प० याचताम् ह्य० अयाचत अ० अयाचिष्ट प० ययाचे आ० याचिषीष्ट श्व० याचिता भ० याचिष्यते क्रि० अयाचिष्यत पचति ० पचेत् 공용명의 공용꽹공성명 प० ह्य० अपचत् प० अ० अपाक्षीत् पपाच पचतु/पचतात् भ० आ० पच्यात् पक्ता पक्ष्यति क्रि० अपक्ष्यत् व० पचते स० पचेत प० ह्य० अ० प० पचताम् अपचत अपक्त पेचे याचिषीयास्ताम् याचितारौ याचिष्येते अयाचित ८९२. डुपचष् (पच्) पाके । अयाचताम् अयाचिष्टाम् For Private & Personal Use Only ययाचतुः याच्यास्ताम् याचितारौ याचिष्यतः अयाचिष्यताम् आत्मनेपद याचेते याचेयाताम् याचेताम् अयाचेताम् अयाचिषाताम् ययाचाते पचतः पचेताम् पचताम् अपचताम् अपाक्ताम् पेचतुः पच्यास्ताम् पक्तारौ पक्ष्यतः अपक्ष्यताम् आत्मनेपद पचेते पचेयाताम् पचेताम् अपचेताम् अयाचन् अयाचिषुः ययाचुः याच्यासुः याचितारः याचिष्यन्ति अयाचिष्यन् अपक्षाताम् पेचाते याचन्ते याचेचन् याचन्ताम् अयाचन्त अयाचित् ययाचिरे याचिषीरन् याचितार: याचिष्यन्ते अयाचिष्यन्त पचन्ति पचेयुः पचन्तु अपचन् अपाक्षुः पेचुः पच्यासुः पक्तार: पक्ष्यन्ति अपक्ष्यन् पचन्ते पचेरन् पचन्ताम् अपचन्त 213 अपक्षत् पेचिरे www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy