SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ 212 क्रि० अभरिष्यत् भरते स० भरेत 공용명용 공용공쑁굉 अ० अभृत बभ्रे आ० भृषीष्ट भर्ता भरिष्यते • क्रि० अभरिष्यत श्व० व० धरति ०धरेत् प० ह्य० अधरत् अ० अधार्षीत् प० दधार आ० ध्रियात् go धर्ता 공용명용 공용왱공굉 भरताम् अभरत भ० धरिष्यति क्रि० अधरिष्यत् स० ह्य० प० Jo धरतु /धरतात् धरते धरेत व० धरताम् अधरत आ० धृषीष्ट धर्ता अधृत दध्रे भ० धरिष्यते क्रि० अधरिष्यत करोति अभरिष्यताम् आत्मनेपद Jain Education International भ भरेयाताम् भरेताम् अभरेताम् अभृषाताम् बभ्राते भृषीयास्ताम् भर्तारौ भरिष्येते अभरिष्येताम् ८८७. धृग् (धृ) धारणे । धरत: धरेताम् धरताम् अधरताम् अधाम् दध्रतुः ध्रियास्ताम् धर्तारौ धरिष्यतः अधरिष्यताम् आत्मनेपद धरेते धरेयाताम् धरेताम् अध अधृषाताम् दधाते अभरिष्यन् भरन्ते भरेरन् भरन्ताम् अभरन्त अभूषत बभिरे भृषीरन् भर्तारः भरिष्यन्ते अभरिष्यन्त धरन्ति धरेयुः धरन्तु अधरन् अधार्षुः दध्रुः ध्रियासुः धर्तारः धरिष्यन्ति अधरिष्यन् धरन्ते धरेरन् धरन्ताम् अधरन्त अधृषत दधिरे धृषीयास्ताम् धृषीरन् धर्तारौ धर्तारः धरिष्येते धरिष्यन्ते अधरिष्येताम् अधरिष्यन्त ८८८. इकृंग् (कृ) करणे । कुरुत: कुर्वन्ति कुर्यात् कुर्याताम् करोतु /कुरुतात् कुरुताम् अकरोत् अकुरुताम् अकाम् प० ह्य० अ० अकार्षीत् प० चकार आ० क्रियात् श्व० कर्ता करु करिष्यति क्रि० अकरिष्यत् व० कुरुते स० कुर्वीत प० कुरुताम् ह्य० अकुरुत अ० अकृत प० चक्रे आ० कृषीष्ट go कर्ता भ० करिष्यते क्रि० अकरिष्यत व० स० प० ह्य० अहिक्कत् अ० अहिक्कीत् प० जिहिक्क आ० हिक्क्यात्. श्व० हिक्किता भ० हिक्किष्यति क्रि० अहिक्किष्यत् व० हिक्कते स० हिक्केत प० हिक्कताम् चक्रतुः क्रियास्ताम् कर्तारौ करिष्यतः For Private & Personal Use Only अकरिष्यताम् आत्मनेपद कुर्वाते कुर्वीयाताम् कुर्वाताम् अकुर्वाताम् अकृषाताम् चक्राते कृषीयास्ताम् कर्तारौ करिष्येते अकरिष्येताम् धातुरत्नाकर प्रथम भाग कुर्युः कुर्वन्तु अकुर्वन् अकार्षुः अथ कान्तः । ८८९. हिक्की (हिक्क) अव्यक्ते शब्दे । हिक्कति हिक्कतः हिक्कन्ति हिक्केत् हिक्केताम् हिक्केयुः हिक्कतु / हिक्कतात् हिक्कताम् हिक्कन्तु हक्का अहिक्कष्टाम् जिहिक्कतुः हिक्क्यास्ताम् हिक्कतारौ हिक्कष्यतः अहिक्ष्यिताम् आत्मनेपद हिक्केते हिक्केयाताम् हिक्ताम् चक्रुः क्रियासुः कर्तारः करिष्यन्ति अकरिष्यन् कुर्वते कुर्वीरन् कुर्वताम् अकुर्वत अकृषत चक्रिरे कृषीरन् कर्तारः करिष्यन्ते अकरिष्यन्त अहिक्कन् अहिक्किषुः जहिक्कु : हिक्क्यासुः हिक्कितार: हिक्किष्यन्ति अहिक्किष्यन् हिक्कन्ते हिक्केक्कन् हिक्कन्ताम् www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy