SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 211 नेतारः नेतास्थ नेतास्मः नेष्यन्ति नेष्यथ नेष्यामः नेतारौ नेतास्थ: नेतास्वः नेष्यतः नेष्यथ: नेष्याव: अनेष्यताम् अनेष्यतम् अनेष्याव नयेते नयेथे नयावहे नयेयाताम् नयेयाथाम् नयेवहि नयेताम् अनेष्यन् अनेष्यत अनेष्याम ० नेता नेतासि नेतास्मि भ० नेष्यति नेष्यसि नेष्यामि क्रि० अनेष्यत् अनेष्यः अनेष्यम् व० नयते नयसे नये स० नयेत नयेथाः नयेय प० नयताम् नयस्व नयै ह्य० अनयत अनयथाः नयन्ते जहुः हर्तारौ नयेथाम् हरेरन् नयध्वे नयामहे नयेरन् नयेध्वम् नयेमहि नयन्ताम् नयध्वम् नयामहै अनयन्त अनयध्वम् अनयामहि अनेषत अनेदवम्/ड्डूवम् अनेष्महि निन्यिरे निन्यिढवे/ध्वे निन्यिमहे क्रि० अनेष्यत अनेष्येताम् अनेष्यन्त अनेष्यथाः अनेष्येथाम् अनेष्यध्वम् अनेष्ये अनेष्यावहि अनेष्यामहि अथ ऋदन्ताश्चत्वारोऽनिटश्च। ८८५. हंग् (ह) हरणे। व० हरति हरतः हरन्ति स० हरेत् हरेताम् हरेयुः प० हरतु/हरतात् हरताम् हरन्तु ह्य० अहरत् अहरताम् अहरन् अ० अहार्षीत् अहार्टाम् अहार्षुः प० जहार जहृतुः आ० ह्रियात् हियास्ताम् ह्रियासुः श्व० हर्ता हर्तारः भ० हरिष्यति हरिष्यतः हरिष्यन्ति क्रि० अहरिष्यत् अहरिष्यताम् अहरिष्यन् आत्मनेपद व० हरते हरेते हरन्ते स० हरेत हरेयाताम् हरताम् हरन्ताम् ह्य० अहरत अहरेताम् अहरन्त अ० अहृत अहषाताम् अहषत प० जहे जहाते जहिरे आ० हृषीष्ट हषीयास्ताम् हषीरन् श्व० हर्ता हर्तारौ हर्तारः भ० हरिष्यते हरिष्येते हरिष्यन्ते क्रि० अहरिष्यत अहरिष्येताम् अहरिष्यन्त ८८६. भृग् (भ) भरणे। व० भरति भरत: भरन्ति स० भरेत् भरेताम् भरेयुः प० भरतु/भरतात् भरताम् भरन्तु ह्य० अभरत् अभरताम् अभरन् अ० अभार्षीत् अभाष्र्टाम् अभार्षः प० बभार बभ्रुः आ० भ्रियात् भ्रियास्ताम् श्व० भर्ता भर्तारौ भर्तारः भ० भरिष्यति भरिष्यतः भरिष्यन्ति हरेताम् अनये नयावहै अनयेताम् अनयेथाम् अनयावहि अनेषाताम् अनेषाथाम् अनेष्वहि निन्याते निन्याथे निन्यिवहे नेषीयास्ताम् नेषीयास्थाम् नेषीवहि नेतारौ नेतासाथे नेतास्वहे नेष्येते नेष्येथे नेष्यावहे अ० अनेष्ट अनेष्ठाः अनेषि प० निन्ये निन्यिषे निन्ये आ० नेषीष्ट नेषीरन् नेषीष्ठाः नेषीय श्व० नेता नेतासे नेषीध्वम् नेषीमहि नेतारः नेताध्वे नेतास्महे नेष्यन्ते नेष्यध्वे नेष्यामहे नेताहे बभ्रतुः भ० नेष्यते नेष्यसे भ्रियासुः नेष्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy