SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 210 धातुरत्नाकर प्रथम भाग श्रीयासुः अश्रयतम् अश्रयाव अशिश्रियताम् अशिश्रियतम् अशिश्रियाव शिश्रियतुः शिश्रियिथुः शिश्रियिव श्रीयास्ताम् श्रीयास्तम् श्रीयास्व श्रयितारौ श्रयितास्थः श्रयितास्व: श्रयिष्यतः श्रयिष्यथ: श्रयिष्याव: अश्रयिष्यताम् अश्रयिष्यतम् अश्रयिष्याव श्रयेते श्रयेथे श्रयावहे श्रयेयाताम् श्रयेयाथाम् श्रयेवहि अश्रयः अश्रयम् अ० अशिश्रियत् अशिश्रियः अशिश्रियम् प० शिश्राय शिश्रियिथ शिश्रिय आ० श्रीयात् श्रीयाः श्रीयासम् श्व० श्रयिता श्रयितासि श्रयितास्म भ० श्रयिष्यति श्रयिष्यसि श्रयिष्यामि क्रि० अश्रयिष्यत् अश्रयिष्यः अश्रयिष्यम् व० श्रयते श्रयसे श्रये स० श्रयेत श्रयेथाः श्रयेय प० श्रयताम् श्रयस्व श्रयै ह्य० अश्रयत अश्रयथाः अश्रये अ० अशिश्रियत अशिश्रियथाः अशिश्रिये प० शिश्रिये नयतः अश्रयत शिश्रिषे शिश्रियाथे शिश्रियिढवे/ध्वे अश्रयाम शिश्रिये शिश्रियिवहे शिश्रियिमहे अशिश्रियन् आ० श्रयिषीष्ट श्रयिषीयास्ताम् श्रयिषीरन् अशिश्रियत श्रयिषीष्ठाः श्रयिषीयास्थाम् श्रयिषीध्वम अशिश्रियाम श्रयिषीय श्रयिषीवहि श्रयिषीमहि शिश्रियुः श्व० श्रयिता श्रयितारौ श्रयितार: शिश्रिय श्रयितासे श्रयितासाथे श्रयिताध्वे शिश्रियिम श्रयिताहे श्रयितास्वहे श्रयितास्महे भ० श्रयिष्यते श्रयिष्येते श्रयिष्यन्ते श्रीयास्त श्रयिष्यसे श्रयिष्येथे श्रयिष्यध्वे श्रीयास्म श्रयिष्ये श्रयिष्यावहे श्रयिष्यामहे श्रयितार: क्रि० अश्रयिष्यत अश्रयिष्येताम् अश्रयिष्यन्त श्रयितास्थ अश्रयिष्यथाः अश्रयिष्यध्वम् श्रयितास्मः अश्रयिष्ये अश्रयिष्यावहि अश्रयिष्यामहि श्रयिष्यन्ति ८८४. णींग (नी) प्रापणे। श्रयिष्यथ व० नयति नयन्ति श्रयिष्यामः नयसि नयथः नयथ अश्रयिष्यन् नयामि नयाव: नयामः अश्रयिष्यत स० नयेत् नयेताम् अश्रयिष्याम नये: नयेतम् नयेत श्रयन्ते नयेयम् नयेव नयेम श्रयध्वे प० नयतु/नयतात् नयताम् नयन्तु श्रयामहे नय/नयतात् नयम् नयत श्रयेरन् नयानि नयाव नयाम श्रयेध्वम् अनयत् अनयताम अनयन श्रयेमहि अनयः अनयतम् अनयत श्रयन्ताम् अनयम् अनयाव अनयाम श्रयध्वम् अ० अनैषीत् अनैष्टाम श्रयामहै अनैषीः अनैष्टम् अनैष्ट अश्रयन्त अनैषम् अनैष्व अनैष्म अश्रयध्वम् निनाय निन्युः अश्रयामहि निनयिथ निनेथ/निन्यथुः निन्य अशिश्रियन्त निनाय/निनय निन्यिव निन्यिम अशिश्रिय/ध्वम् | आ० नीयात् नीयास्ताम् अशिश्रियामहि नीया: नीयास्तम् नीयास्त शिश्रियिरे नीयासम् नीयास्व नीयास्म नयेयुः ह्य० श्रयेताम् श्रयेथाम् अनैषुः श्रयावहै अश्रयेताम् अश्रयेथाम् प० निन्यतुः अश्रयावहि अशिश्रियेताम् अशिश्रियेथाम् अशिश्रियावहि शिश्रियाते नीयासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy