SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 209 ईक्षेते ईक्षन्ते ईक्षेरन् ऐक्षेताम् आ० वृक्षिषीष्ट वृक्षिषीयास्ताम् वृक्षिषीरन् ह्य० अदीक्षत अदीक्षेताम् अदीक्षन्त श्व० वृक्षिता वृक्षितारौ वृक्षितारः अ० अदीक्षिष्ट अदीक्षिषाताम् अदीक्षिषत भ० वृक्षिष्यते वृक्षिष्येते वृक्षिष्यन्ते प० दिदीक्षे दिदीक्षाते दिदीक्षिरे क्रि० अवृक्षिष्यत अवृक्षिष्येताम् अवृक्षिष्यन्त आ० दीक्षिषीष्ट दीक्षिषीयास्ताम् दीक्षिषीरन् ८७९. शिक्षि (शिक्ष) विद्योपादने। श्व० दीक्षिता दीक्षितारौ दीक्षितारः व० शिक्षते शिक्षेते शिक्षन्ते भ० दीक्षिष्यते दीक्षिष्येते दीक्षिष्यन्ते स० शिक्षेत शिक्षेयाताम् शिक्षेरन् क्रि० अदीक्षिष्यत अदीक्षिष्येताम् अदीक्षिष्यन्त प० शिक्षताम् शिक्षेताम् शिक्षन्ताम् ८८२. ईक्षि (ईक्ष) दर्शने। ह्य० अशिक्षत अशिक्षेताम् अशिक्षन्त व० ईक्षते अ० अशिक्षिष्ट अशिक्षिषाताम् अशिक्षिषत स० ईक्षेत ईक्षेयाताम् प० शिशिक्षे शिशिक्षाते शिशिक्षिरे प० ईक्षताम् ईक्षेताम् ईक्षन्ताम् आ० शिक्षिषीष्ट शिक्षिषीयास्ताम् शिक्षिषीरन ह्य० ऐक्षत ऐक्षन्त श्व० शिक्षिता शिक्षितारौ शिक्षितारः अ० ऐक्षिष्ट ऐक्षिषाताम् ऐक्षिषत प० ईक्षाञ्चके ईक्षाञ्चक्राते ईक्षाञ्चक्रिरे भ० शिक्षिष्यते शिक्षिष्येते शिक्षिष्यन्ते आ० ईक्षिषीष्ट ईक्षिषीयास्ताम् ईक्षिषीरन् क्रि० अशिक्षिष्यत अशिक्षिष्येताम् अशिक्षिष्यन्त श्व० ईक्षिता ईक्षितारौ ईक्षितारः ८८०. भिक्षि (भिक्ष) याञ्चायाम्। भ० ईक्षिष्यते ईक्षिष्येते ईक्षिष्यन्ते व० भिक्षते भिक्षेते क्रि० ऐक्षिष्यत ऐक्षिष्येताम् ऐक्षिष्यन्त स० भिक्षेत भिख्याताम् ॥इति आत्मनेपदिनः॥ प० भिक्षताम् भिक्षेताम् भिक्षन्ताम् ___ अथोभयपदिनः ह्य० अभिक्षत अभिक्षेताम् अभिक्षन्त भ्लक्षीपर्यन्ता वर्णक्रमेण। अ० अभिक्षिष्ट अभिक्षिषाताम् अभिक्षिषत ८८३. श्रिगू (श्रि) सेवायाम्। प० बिभिक्षे बिभिक्षाते बिभिक्षिरे गित्त्वात्फलवति कर्तरि "ईगितः" इत्यात्मनेपदेऽन्यत्र वा आ० भिक्षिषीष्ट भिक्षिषीयास्ताम् भिक्षिषीरन् "शेषात्परस्मै" इति परस्मैपदमेवं सर्वत्र भावनीयम्। श्व० भिक्षिता भिक्षितारौ भिक्षितारः व० श्रयति श्रयत: श्रयन्ति भ० भिक्षिष्यते भिक्षिष्येते भिक्षिष्यन्ते श्रयसि श्रयथ: श्रयथ श्रयामि श्रयाव: श्रयामः क्रि० अभिक्षिष्यत अभिक्षिष्येताम् अभिक्षिष्यन्त स० श्रयेत् श्रयेताम् श्रयेयुः ८८१. दीक्षि (दीक्ष) मौण्ड्येज्योपनयननियमव्रतादेशेषु। श्रयः श्रयेतम् श्रयेत मौण्ड्यं वपनम्। इज्या यजनम्। उपनयनं मौजीबन्धः। श्रयेयम् श्रयेव श्रयेम नियमः संयमः। व्रतादेशः संस्कारादेशः। | प० श्रयतु/श्रयतात श्रयताम् श्रयन्तु व० दीक्षते दीक्षेते दीक्षन्ते श्रय/श्रयतात् श्रयतम् श्रयत स० दीक्षेत दीक्षेयाताम् दीक्षेरन् श्रयानि श्रयाव श्रयाम प० दीक्षताम् दीक्षेताम् दीक्षन्ताम् | ह्य० अश्रयत् अश्रयताम् अश्रयन् भिक्षन्ते भिक्षेरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy