SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 208 धातुरत्नाकर प्रथम भाग दुधुक्षिरे अग्लहिष्यथाः अग्लहिष्येथाम् अग्लहिष्यध्वम् अग्लहिष्ये अग्लहिष्यावहि अग्लहिष्यामहि तथा अलक्ष्यत अलक्ष्येताम् अलक्ष्यन्त अघ्लक्ष्यथाः अघ्लक्ष्येथाम् अलक्ष्यध्वम् अलक्ष्ये अलक्ष्यावहि अघ्लक्ष्यामहि ८७३. बहुङ् (बंह) वृद्धौ। व० बंहते बंहेते बंहन्ते स० बंहेत बहेयाताम् बंहेरन् प० बंहताम् बंहेताम् बंहन्ताम् हा० अबंहत अबहेताम् अबंहन्त अ० अबंहिष्ट अबंहिषाताम् अबंहिषत प० बबहे बबंहाते बबंहिरे आ० बंहिषीष्ट बंहिषीयास्ताम् बंहिषीरन् श्व० बंहिता बंहितारौ बंहितार: भ० 'बंहिष्यते बंहिष्येते बंहिष्यन्ते क्रि० अबंहिष्यत अबंहिष्येताम् अबंहिष्यन्त ८७४. महुङ् (मंह) वृद्धौ। व० मंहते मंहते महन्ते स० मंहेत महेयाताम् प० मंहताम् महेताम् मंहन्ताम् ह्य० अमंहत अमहेताम् अमहन्त अ० अमंहिष्ट अमंहिषाताम् अमंहिषत प० ममहे ममहाते ममंहिरे आ० मंहिषीष्ट मंहिषीयास्ताम् मंहिषीरन् श्व० मंहिता मंहितारौ मंहितारः भ० मंहिष्यते मंहिष्येते मंहिष्यन्ते क्रि० अमंहिष्यत अमंहिष्येताम् अमंहिष्यन्त अथ क्षान्ता अष्टौ सेटच। एतेषां च षान्तेषु पाठो युक्तो, वैचित्र्यार्थं त्विह कृतः।। ८७५. दक्षि (दक्ष) शैघ्येच। शैघ्यं शीघ्रता। चकारावृद्धौ। व० दक्षते दक्षेते स० दक्षेत दक्षेयाताम् दक्षेरन् प० दक्षताम् दक्षेताम् दक्षन्ताम् ह्य० अदक्षत अदक्षेताम् अदक्षन्त अ० अदक्षिष्ट अदक्षिषाताम् अदक्षिषत प० ददक्षे ददक्षाते ददक्षिरे आ० दक्षिषीष्ट दक्षिषीयास्ताम् दक्षिषीरन् श्व० दक्षिता दक्षितारौ दक्षितारः भ० दक्षिष्यते दक्षिष्येते दक्षिष्यन्ते क्रि० अदक्षिष्यत अदक्षिष्येताम् अदक्षिष्यन्त ८७६. धुक्षि (धक्ष) संदीपनक्लेशनजीवनेषु। व० धुक्षते धुक्षेते धुक्षन्ते स० धुक्षेत धुक्षेयाताम् धुक्षेरन् प० धुक्षताम् धुक्षेताम् धुक्षन्ताम् ह्य० अधुक्षत अधुक्षेताम् अधुक्षन्त अ० अधुक्षिष्ट अधुक्षिषाताम् अधुक्षिषत प० दुधुक्षे दुधुक्षाते आ० धुक्षिषीष्ट धुक्षिषीयास्ताम् धुक्षिषीरन् श्व० धुक्षिता धुक्षितारौ धुक्षितारः भ० धुक्षिष्यते धुक्षिष्येते धुक्षिष्यन्ते क्रि० अधुक्षिष्यत अधुक्षिष्येताम् अधुक्षिष्यन्त ८७७. धिक्षि (धिष) संदीपनक्लेशनजीवनेषु। व० धिक्षते धिक्षेते धिक्षन्ते स० धिक्षेत धिक्षेयाताम् धिक्षरन् प० धिक्षताम् धिक्षेताम् धिक्षन्ताम् ह्य० अधिक्षत अधिक्षेताम् अधिक्षन्त अ० अधिक्षिष्ट अधिक्षिषाताम् अधिक्षिषत प० दिधिक्षे दिधिक्षाते दिधिक्षिरे आ० धिक्षिषीष्ट धिक्षिषीयास्ताम् धिक्षिषीरन् श्व० धिक्षिता धिक्षितारौ धिक्षितारः भ० धिक्षिष्यते धिक्षिष्येते धिक्षिष्यन्ते क्रि० अधिक्षिष्यत अधिक्षिष्येताम् अधिक्षिष्यन्त ८७८. वृक्षि (वृक्ष) वरणे। व० वृक्षते वृक्षेते स० वृक्षेत वृक्षेयाताम् प० वृक्षताम् वृक्षेताम् वृक्षन्ताम् ह्य० अवृक्षत अवृक्षेताम् अवृक्षन्त अ० अवृक्षिष्ट अवृक्षिषाताम् अवृक्षिषत प० ववृक्षे ववृक्षाते ववृक्षिरे महेरन् वृक्षन्ते वृक्षरन् दक्षन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy