SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 217 चतेरन् मेथेयुः मेथन्तु अमेथीत् अमेथिषुः मिमेथुः मिथ्यासुः प्रोथेयुः प्रोथन्तु मेथेते स० चतेत चतेयाताम् प० चतताम् चतेताम् चतन्ताम् ह्य० अचतत अचतेताम् अचतन्त अ० अचतिष्ट अचतिषाताम् अचतिषत प० चेते चेताते चेतिरे आ० चतिषीष्ट चतिषीयास्ताम् चतिषीरन् श्व० चतिता चतितारौ चतितार: भ० चतिष्यते चतिष्येते चतिष्यन्ते क्रि० अचतिष्यत अचतिष्येताम् अचतिष्यन्त अथ थान्तास्त्रयः सेटचा ९०० प्रोग् (प्रोथ्) पर्याप्तौ। पर्याप्तिः पूर्णता। व० प्रोथति प्रोथतः प्रोथन्ति स० प्रोथेत् प्रोथेताम् प० प्रोथतु/प्रोथतात् प्रोथताम् ह्य० अप्रोथत् अप्रोथताम् अप्रोथन् अ० अप्रोथीत् अप्रोथिष्टाम् अप्रोथिषुः प० पुप्रोथ पुप्रोथतुः पुप्रोथुः आ० प्रोथ्यात् प्रोथ्यास्ताम् श्व० प्रोथिता प्रोथितारौ प्रोथितार: भ० प्रोथिष्यति प्रोथिष्यतः प्रोथिष्यन्ति क्रि० अप्रोथिष्यत् अप्रोथिष्यताम् अप्रोथिष्यन आत्मनेपद व० प्रोथते प्रोथेते प्रोथन्ते स० प्रोथेत प्रोथेयाताम् प० प्रोथताम् प्रोथेताम् प्रोथन्ताम् ह्य० अप्रोथत अप्रोथेताम् अप्रोथन्त अ० अप्रोथिष्ट अप्रोथिषाताम् अप्रोथिषत प० पप्रोथे पुप्रोथाते पुप्रोथिरे आ० प्रोथिषीष्ट प्रोथिषीयास्ताम् प्रोथिषीरन् श्व० प्रोथिता प्रोथितारौ प्रोथितार: भ० प्रोथिष्यते प्रोथिष्येते प्रोशिष्यन्ते | क्रि० अप्रोथिष्यत अप्रोथिष्येताम् अप्रोथिष्यन्त ९०१ मिथूग (मिथ्) मेधाहिंसयोः। व० मेथति मेथतः मेथन्ति स० मेथेत् मेथेताम् प० मेथतु/मेथतात् मेथताम् ह्य० अमेथत् अमेथताम् अमेथन् अमेथिष्टाम् प० मिमेथ मिमेथतुः आ० मिथ्यात् मिथ्यास्ताम् श्व० मेथिता मेथितारौ मेथितार: भ० मेथिष्यति मेथिष्यतः मेथिष्यन्ति क्रि० अमेथिष्यत् अमेथिष्यताम् अमाथष्यन् आत्मनेपद : व० मेथते मेथन्ते स० मेथेत मेथेयाताम् प० मेथताम् ह्य० अमेथत अमेथेताम् अमेथन्त अ० अमेथिष्ट अमेथिषाताम् अमेथिषत प० मिमेथे मिमेथाते मिमेथिरे आ० मेथिषीष्ट मेथिषीयास्ताम् मेथिषीरन् श्व० मेथिता मेथितारौ मेथितारः भ० मेथिष्यते मेथिष्येते मेथिष्यन्ते क्रि० अमेथिष्यत अमेथिष्येताम् अमेथिष्यन्त ९०२ मेथूग (मेथ्) संगमे च। चकारान्मेधाहिंसयोः। व० मेथति मेथतः मेथन्ति स० मेथेत् प० मेथतु/मेथतात् मेथताम् ह्य० अमेथत् अमेथताम् अमेथन् अ० अमेथीत् अमेथिष्टाम् अमेथिषुः | प० मिमेथ मिमेथतुः मिमेथुः मेथेरन् मेथन्ताम् मेथेताम् प्रोथ्यासुः प्रोथेरन् मेथेताम् मेथेयुः मेथन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy