SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 204 धातरत्नाकर प्रथम भाग स० ग्रसेत ग्रसेयाताम् ग्रसेरन् प० ग्रसताम् ग्रसेताम् ग्रसन्ताम् ह्य० अग्रसत अग्रसेताम् अग्रसन्त अ० अग्रसिष्ट अग्रसिषाताम् अग्रसिषत प० जग्रसे जग्रसाते जग्रसिरे आ० ग्रसिषीष्ट ग्रसिषीयास्ताम् ग्रसिषीरन् श्व० ग्रसिता ग्रसितारौ ग्रसितार: भ० ग्रसिष्यते ग्रसिष्येते ग्रसिष्यन्ते क्रि० अग्रसिष्यत अग्रसिष्येताम् अग्रसिष्यन्त ८५५. ग्लसूङ् (ग्लस्) अदने। . व० ग्लसते ग्लसेते ग्लसन्ते स० ग्लसेत ग्लसेयाताम् ग्लसेरन् प० ग्लसताम् ग्लसेताम् ग्लसन्ताम् ह्य० अग्लसत अग्लसेताम् अग्लसन्त अ० अग्लसिष्ट अग्लसिषाताम् अग्लसिषत प० जग्लसे जग्लसाते जग्लसिरे आ० ग्लसिषीष्ट ग्लसिषीयास्ताम् ग्लसिषीरन् श्व० ग्लसिता ग्लसितारौ ग्लसितार: भ० ग्लसिष्यते ग्लसिष्येते ग्लसिष्यन्ते क्रि० अग्लसिष्यत अग्लसिष्येताम अग्लसिष्यन्त ८५६. घसुङ् (घंस्) करणे। व० घंसते घंसेते घंसन्ते स० घंसेत घंसेयाताम् घंसेरन् प० घंसताम् घंसेताम् घंसन्ताम् ह्य० अघंसत अघंसेताम् अघसन्त अ० अघंसिष्ट अघंसिषाताम् अघंसिषत प० जघंसे जघंसाते जघंसिरे आ० घंसिषीष्ट घंसिषीयास्ताम् घंसिषीरन् श्व० घंसिता घंसितारौ घंसितारः भ० घंसिष्यते घंसिष्येते घंसिष्यन्ते क्रि० अघंसिष्यत अघंसिष्येताम् अघसिष्यन्त अथ हान्ता अष्टादश सेटच। ८५७ ईहि (ई) चेष्टायाम्। व० ईहते स० ईहेत ईहेयाताम् ईहेरन् प० ईहताम् ईहेताम् ह्य० ऐहत ऐहेताम् ऐहन्त अ० ऐहिष्ट ऐहिषाताम् ऐहिषत प० ईहाञ्चके ईहाञ्चक्राते ईहाञ्चक्रिरे ईहाम्बभूव/ईहामास। आ० ईहिषीष्ट ईहिषीयास्ताम् ईहिषीरन् श्व० ईहिता ईहितारौ ईहितार: भ० ईहिष्यते ईहिष्येते ईहिष्यन्ते क्रि० ऐहिष्यत ऐहिष्येताम् ऐहिष्यन्त ८५८. अहुङ् (अंह) गतौ। व० अंहते अंहेते अंहन्ते स० अंहेत अंहेयाताम् अंहेरन् प० अंहताम् आहेताम् अंहन्ताम् ह्य० आहत आहेताम् आंहन्त अ० आंहिष्ट आंहिषाताम् आंहिषत प० आनंहे आनंहाते आनंहिरे आ० अंहिषीष्ट अंहिषीयास्ताम् अंहिषीरन् श्व० अंहिता अंहितारौ अंहितारः भ० अंहिष्यते अंहिष्येते अंहिष्यन्ते क्रि० आंहिष्यत आंहिष्येताम् आंहिष्यन्त ८५९ प्लेहि (प्लेह) गतौ। व० प्लेहते प्लेहेते प्लेहन्ते स० प्लेहेत प्लेहेयाताम् प्लेहेरन् प० प्लेहताम् प्लेहेताम् ह्य० अप्लेहत अप्लेहेताम् अप्लेहन्त अ० अप्लेहिष्ट अप्लेहिषाताम् अप्लेहिषत प० पिप्लिहे पिप्लिहाते पिप्लिहिस्वे आ० प्लेहिषीष्ट प्लेहिषीयास्ताम् प्लेहिषीरन् श्व० प्लेहिता प्लेहितारौ प्लेहितार: भ० प्लेहिष्यते प्लेहिष्येते प्लेहिष्यन्ते क्रि० अप्लेहिष्यत अप्लेहिष्येताम् अप्लेहिष्यन्त ८६०. गर्हि (गर्ह) कुत्सने। व० गर्हते गते गर्हन्ते स० गत गयाताम् गर्हेरन् प० गर्हताम् गर्हेताम् गर्हन्ताम् ह्य० अगर्हत अगताम् अगर्हन्त अ० अगर्हिष्ट अगर्हिषाताम् अगर्हिषत प्लेहन्ताम् ईहेते ईहन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy