SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 205 बर्हेरन् बर्हेताम् वर्हन्ते प० जगहें जगाते जगहिरे आ० गर्हिषीष्ट गर्हिषीयास्ताम् गर्हिषीरन् श्व० गर्हिता गर्हितारौ गर्हितार: भ० गर्हिष्यते गर्हिष्येते गहिंष्यन्ते क्रि० अगर्हिष्यत अगर्हिष्येताम् अगर्हिष्यन्त ८६१ गल्हि (गल्ह्) कुत्सने। व० गल्हते गल्हेते गल्हन्ते स० गल्हेत गल्हेयाताम् गल्हेरन् प० गल्हताम् गल्हेताम् गल्हन्ताम् ह्य० अगल्हत अगल्हेताम् अगल्हन्त अ० अगल्हिष्ट अगल्हिषाताम् अगल्हिषत प० जगल्हे जगल्हाते जगल्हिरे आ० गल्हिषीष्ट गल्हिषीयास्ताम् गल्हिषीरन् श्व० गल्हिता गल्हितारौ गल्हितार: भ० गल्हिष्यते गल्हिष्येते गल्हिष्यन्ते क्रि० अगल्हिष्यत अगल्हिष्येताम अगल्हिष्यन्त ८६२. वर्हि (वह) प्राधान्य। व० वर्हते वर्हेते स० वर्हेत वर्हेयाताम् वर्तेरन् प० वर्हताम् वर्हेताम् वर्हन्ताम् ह्य० अवर्हत अवर्हेताम् अवर्हन्त अ० अवर्हिष्ट अवर्हिषाताम् अवर्हिषत प० ववर्हे ववर्हाते ववहिरे आ० वर्हिषीष्ट वर्हिषीयास्ताम् वर्हिषीरन् श्व० वर्हिता वर्हितारौ वहितार: भ० वर्हिष्यते वर्हिष्येते वर्हिष्यन्ते क्रि० अवर्हिष्यत अवर्हिष्येताम् अवर्हिष्यन्त ८६३ वल्हि (वल्ह) प्राधान्ये। व० वल्हते वल्हेते वल्हन्ते स० वल्हेत वल्हेयाताम् वल्हेरन् प० वल्हताम् वल्हेताम् वल्हन्ताम् ह्य० अवल्हत अवल्हेताम् अवल्हन्त अ० अवल्हिष्ट अवल्हिषाताम् अवल्हिषत प० ववल्हे ववल्हाते ववल्हिरे आ० वल्हिषीष्ट वल्हिषीयास्ताम् वल्हिषीरन् श्व० वल्हिता वल्हितारौ वल्हितार: भ० वल्हिष्यते वल्हिष्येते वल्हिष्यन्ते क्रि० अवल्हिष्यत अवल्हिष्येताम् अवल्हिष्यन्त ८६४. बर्हि (बर्ह) परिभाषणहिंसाच्छादनेषु। व० बर्हते बर्हेते बर्हन्ते स० बर्हेत बर्हेयाताम् प० बर्हताम् बर्हन्ताम् ह्य० अबर्हत अबर्हेताम् अबर्हन्त अ० अबर्हिष्ट अबर्हिषाताम् अबर्हिषत प० बबहे बबाते बबहिरे आ० बर्हिषीष्ट बर्हिषीयास्ताम् बर्हिषीरन् श्व० बर्हिता बर्हितारौ बर्हितारः भ० बर्हिष्यते बर्हिष्येते बर्हिष्यन्ते क्रि० अबर्हिष्यत अबर्हिष्येताम अबर्हिष्यन्त ८६५ बल्हि (बल्ह) परिभाषणहिंसाच्छादनेषु। व० बल्हते बल्हेते बल्हन्ते स० बल्हेत बल्हेयाताम् बल्हेरन् प० बल्हताम् बल्हेताम् बल्हन्ताम् ह्य० अबल्हत अबल्हेताम् अबल्हन्त अ० अबल्हिष्ट अबल्हिषाताम् अबल्हिषत प० बबल्हे बबल्हाते बबल्हिरे आ० बल्हिषीष्ट बल्हिषीयास्ताम् बल्हिषीरन् श्व० बल्हिता बल्हितारौ बल्हितारः भ० बल्हिष्यते बल्हिष्येते बल्हिष्यन्ते क्रि० अबल्हिष्यत अबल्हिष्येताम् अबल्हिष्यन्त ८६६ वेहृङ् (वेह्) प्रयत्ने। व० वेहते वेहेते वेहन्ते स० वेहेत वेहेयाताम् वेहेरन् प० वेहताम् वेहेताम् ह्य० अवेहत अवेहेताम् अवेहन्त अ० अवेहिष्ट अवेहिषाताम् अवेहिषत प० विवेहे विवेहाते विवेहिरे आ० वेहिषीष्ट वेहिषीयास्ताम् व० वेहिता वेहितारौ वेहितारः भ० वेहिष्यते वेहिष्येते वेहिष्यन्ते क्रि० अवेहिष्यत अवेहिष्येताम् अवेहिष्यन्त वेहन्ताम् वेहिषीरन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy