SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण अ० अभ्लासिष्ट प० बभ्लासे भ्लेसे आ० भ्लासिषीष्ट श्व० भ्लासिता भ० भ्लासिष्यते क्रि० अभ्लासिष्यत अभ्लासिष्येताम् व० नासते स० नासेत ५० नासताम् ह्य० अनासत अ० अनासिष्ट अभ्लासिषाताम् बभ्लासाते तथा व० रासते स० रासेत प० रासताम् ह्य० अरासत अ० अरासिष्ट प० ररासे आ० रासिषीष्ट श्व० रासिता भ० रासिष्यते क्रि० अरासिष्यत अरासिष्येताम् व० नसते स० नसेत भ्लेसाते प० ननासे आ० नासिषीष्ट श्व० नासिता भ० नासिष्यते क्रि० अनासिष्यत भ्लासिषीयास्ताम् भ्लासितारौ भ्लासिष्येते ८४९. रासृङ् (रास्) शब्दे । रासेते Jain Education International सेयाताम् रासेताम् अरासेताम् अरासिषाताम् रसाते रासिषीयास्ताम् रासितारौ रासिष्येते अभ्लासिषत बभ्लासिरे ८५०. णासृङ् (नास्) शब्दे । पाठे धात्वादेरिति नत्वे । नासेते नासेयाताम् सेताम् भ्लेसिरे भ्लाखिषीरन् भ्लासितारः अम् अनासिषाताम् ननासाते नासिषीयास्ताम् नासितारौ नासिष्येते रासन्ते रासेरन् रासन्ताम् अरासन्त अरासिषत ररासिरे रासिषीरन् रासितार: रासिष्यन्ते अरासिष्यन्त नासन्ते नासेरन् नासन्ताम् अनासन्त अनासिषत ननासिरे नासिषीरन् नासितार: नासिष्यन्ते अनासिष्येताम् अनासिष्यन्त ८५१. णसि (नस) कौटिल्ये । नसे नसेयाताम् भ्लासिष्यन्ते न० नसिष्यते अभ्लासिष्यन्त क्रि० अनसिष्यत नसन्ते प० नसताम् सेन् ह्य० अ० अनसत अनसिष्ट प० नेसे आ० नसिषीष्ट श्व० नसिता भ्यसते भ्यसेत व० स० प० भ्यसताम् ह्य० अभ्यसत अ० अभ्यसिष्ट प० बभ्यसे आ० भ्यसिषीष्ट श्व० भ्यसिता व० आशंसते स० आशंसेत प० आशंसताम् ह्य० आशंसत अ० आशंसिष्ट प० आशशंसे आ० आशंसिषीष्ट श्व० आशंसिता भ० आशंसिष्यते क्रि० आशंसिष्यत व० ग्रसते म् अनसेताम् अनसिषाताम् नेसाते For Private & Personal Use Only नसिषीयास्ताम् नसितारौ नसिष्येते सम् ८५२. भ्यसि (भ्यस्) भये । भ्यसेते सेयाताम् भ्यसेताम् अभ्यसेताम् अभ्यसिषाताम् बभ्यसते भ्यसिषीयास्ताम् भ्यसितारौ भ्यसिष्येते भ० भ्यसिष्यते क्रि० अभ्यसिष्यत अभ्यसिष्येताम् अभ्यसिष्यन्त ८५३. आङः शसुङ् (आशंस्) इच्छायाम्। आङ इति आङ: पर एवायं प्रयुज्यते नान्योपसर्गान्नापि केवल इति ज्ञापनार्थम्। आशंसेते सेयाताम् आशंसेताम् आशंसेताम् नसन्ताम् अनसन्त अनसिषत नेसिरे आशंसिषाताम् आशशंसाते नसिषीरन् नसितार: नसिष्यन्ते अनसिष्यन्त आशंसितारौ आशंसिष्येते भ्यसन्ते भ्यसेरन् भ्यसन्ताम् अभ्यसन्त अभ्यसिषत बभ्यसिरे भ्यसिषीरन् भ्यसितारः भ्यसिष्यन्ते आशंसन्ते आशंसेन् आशंसन्ताम् आशंसन्त आशंसिषत आशशंसिरे आशंसिषीयास्ताम् आशंसिषीरन् आशंसितारः आशंसिष्यन्ते आशंसिष्येताम् आशंसिष्यन्त 203 ८५४. प्रसूङ् (ग्रस्) अदने । ग्रसेते ग्रसन्ते www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy