SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 193 मयेते वये अवये मयिष्येते स० वयेत वयेयाताम् वयेरन् वयेथाः वयेयाथाम् वयेध्वम् वयेय वयेवहि वयेमहि प० वयताम् वयेताम् वयन्ताम् वयस्व वयेथाम् वयध्वम् वयावहै वयामहै ह्य० अवयत अवयेताम् अवयन्त अवयथाः अवयेथाम् अवयध्वम् अवयावहि अवयामहि व० अवयिष्ट अवयिषाताम् अवयिषत अवयिष्ठाः अवयिषाथाम् अवयिड्ढवम ध्वम् अवयिषि अवयिष्वहि अवयिष्महि प० ववये ववयाते ववयिरे ववयिषे ववयाथे ववयिढवे ध्वे ववये ववयिवहे ववयिमहे आ० वयिषीष्ट वयिषीयास्ताम् वयिषीरन् वयिषीष्ठाः वयिषीयास्थाम् वयिषीध्वम् वयिषीय वयिषीवहि वयिषीमहि श्व० वयिता वयितारौ वयितार: वयितासे वयितासाथे वयिताध्वे वयिताहे वयितास्वहे वयितास्महे भ० वयिष्यते वयिष्येते वयिष्यन्ते वयिष्यसे वयिष्येथे वयिष्यध्वे वयिष्ये वयिष्यावहे वयिष्यामहे क्रि० अवयिष्यत ___ अवयिष्येताम् अवयिष्यन्त अवयिष्यथाः अवयिष्येथाम् अवयिष्यध्वम् अवयिष्ये अवयिष्यावहि अवयिष्यामहि ७९२. पयि (पय्) गतौ। व० पयते पयेते पयन्ते स० पयेत पयेयाताम् पयेरन् प० पयताम् पयेताम् पयन्ताम् ह्य० अपयत अपयेताम् अपयन्त अ० अपयिष्ट अपयिषाताम् अपयिषत प० पेये पेयाते आ० पयिषीष्ट पयिषीयास्ताम् पयिषीरन् प० नयताम् श्व० पयिता पयितारौ पयितार: भ० पयिष्यते पयिष्येते पयिष्यन्ते क्रि० अपयिष्यत अपयिष्येताम अपयिष्यन्त ७९३. मयि (मय) गतौ। व० मयते मयन्ते स० मयेत मयेयाताम् मयेरन् प० मयताम् मयेताम् मयन्ताम् ह्य० अमयत अमयेताम् अमयन्त अ० अमयिष्ट अमयिषाताम् अमयिषत प० मेये मेयाते मेयिरे आ० मयिषीष्ट मयिषीयास्ताम् मयिषीरन् श्व० मयिता मयितारौ मयितार: भ० मयिष्यते मयिष्यन्ते क्रि० अमयिष्यत अमयिष्येताम अमयिष्यन्त ७९४. नयि (नय) गतौ। व० नयते नयेते नयन्ते स० नयेत नयेयाताम् नयेरन् नयेताम् नयन्ताम् ह्य० अनयत अनयेताम् अनयन्त अ० अनयिष्ट अनयिषाताम् अनयिषत प० नेये नेयिरे आ० नयिषीष्ट नयिषीयास्ताम् नयिषीरन् श्व० नयिता नयितारौ नयितारः भ० नयिष्यते नयिष्येते नयिष्यन्ते क्रि० अनयिष्यत अनयिष्येताम् अनयिष्यन्त ७९५. चयि (चय) गतौ। व० चयते चयेते चयन्ते स० चयेत चयेयाताम् प० चयताम् चयेताम् चयन्ताम् ह्य० अचयत अचयेताम् अचयन्त अ० अचयिष्ट अचयिषाताम् अचयिषत प० चेये चेयाते चेयिरे आ० चयिषीष्ट चयिषीयास्ताम् चयिषीरन् श्व० चयिता चयितारौ चयितारः भ० चयिष्यते चयिष्येते चयिष्यन्ते क्रि० अचयिष्यत अचयिष्येताम् अचयिष्यन्त नेयाते चयेरन् * * * * पेयिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy