SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 192 धातुरत्नाकर प्रथम भाग अयेते अयसे अये आये तथा कामायाम्बभूव। कामयामास। व० अयते अयन्ते तथा अयेथे अयध्वे चकमे चकमाते चकमिरे अयावहे अयामहे चकमिषे चकमाथे चकमिध्वे | स० अयेत अयेयाताम् अयेरन् चकमे चकमिवहे चकमिमहे अयेथाः अयेयाथाम् अयेध्वम् आ० कमिषीष्ट कमिषीयास्ताम् कमिषीरन् अयेय अयेवहि अयेमहि कमिषीष्ठाः कमिषीयास्थाम् कमिषीध्वम् प० अयताम् अयेताम् अयन्ताम् अयस्व अयेथाम् अयध्वम् कमिषीय कमिषीवहि कमिषीमहि अयै अयावहै अयामहै तथा ह्य० आयत आयेताम् आयन्त कामयिषीष्ट कामयिषीयास्ताम् कामयिषीरन् आयथाः आयेथाम् आयध्वम् कामयिषीष्ठाः कामयिषीयास्थाम् कामयिषीध्वम् आयावहि आयामहि कामयिषीय कामयिषीवहि कामयिषीमहि | अ० आयिष्ट आयिषाताम् आयिषत श्व० कामयिता कामयितारौ कामयितार: आयिष्ठाः आयिषाथाम् आयिड्ढवम/ध्वम् कामयितासे कामयितासाथे कामयिताध्वे आयिषि आयिष्वहि आयिष्महि कामयिताहे कामयितास्वहे कामयितास्महे प० अयाञ्चके अयाञ्चक्राते अयाञ्चक्रिरे अयाञ्चकृषे अयाञ्चक्राथे अयाञ्चकुवे कमिता कमितारौ कमितार: अयाञ्चके अयाञ्चकृवहे अयाञ्चकृमहे कमितासे कमितासाथे कमिताध्वे आयाम्बभूव। आयामास। कमिताहे कमितास्वहे कमितास्महे आ० अयिषीष्ट अयिषीयास्ताम् अयिषीरन् भ० कामयिष्यते कामयिष्येते कामयिष्यन्ते अयिषीष्ठाः अयिषीयास्थाम् अयिषीध्वम् कामयिष्यसे कामयिष्येथे कामयिष्यध्वे कामयिष्ये कामयिष्यावहे कामयिष्यामहे अयिषीय अयिषीवहि अयिषीमहि तथा श्व० अयिता अयितारौ अयितारः कमिष्यते कमिष्येते कमिष्यन्ते अयितासे अयितासाथे अयिताध्वे कमिष्यसे कमिष्येथे कमिष्यध्वे अयिताहे अयितास्वहे अयितास्महे कमिष्ये कमिष्यावहे कमिष्यामहे भ० अयिष्यते अयिष्येते अयिष्यन्ते क्रि० अकामयिष्यत अकामयिष्येताम् अकामयिष्यन्त अयिष्यसे अयिष्येथे अयिष्यध्वे अकामयिष्यथाः अकामयिष्येथाम् अकामयिष्येध्वम् अयिष्ये अयिष्यावहे अयिष्यामहे अकामयिष्ये अकामयिष्यावहि अकामयिष्यामहि । क्रि० आयिष्यत आयिष्येताम् आयिष्यन्त तथा आयिष्यथाः आयिष्येथाम् आयिष्यध्वम् अकमिष्यत अकमिष्येताम् अकमिष्यन्त आयिष्ये आयिष्यावहि आयिष्यामहि अकमिष्यथाः अकमिष्येथाम् अकमिष्येध्वम् ७९१. वयि (वय) गतौ। अकमिष्ये अकमिष्यावहि अकमिष्यामहि व० वयते वयेते अथ यान्ताः सप्तदश सेटश्चा वयसे वयेथे वयध्वे ७९०. अयि (अय) गतौ। वये वयावहे वयामहे वयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy