SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 191 आ० क्षमिषीष्ट क्षमिषीरन् क्षसीष्ट श्व० क्षमिता क्षसीरन् क्षमितारः क्षमिषीयास्ताम् तथा क्षसीयास्ताम् क्षमितारौ तथा क्षन्तारौ क्षमिष्येते तथा क्षस्येते अक्षमिष्येताम् क्षन्ता भ० क्षमिष्यते क्षन्तारः क्षमिष्यन्ते क्षस्यत क्रि० अक्षमिष्यत क्षस्यन्ते अक्षमिष्यन्त तथा लप्स्येते आ० आरप्सीष्ट आरप्सीयास्ताम् आरप्सीरन् श्व० आरब्धा आरब्धारौ आरब्धारः भ० आरप्स्यते आरप्स्येते आरप्स्यन्ते क्रि० आरप्स्यत आरप्स्येताम् आरप्स्यन्त ७८६. डुलभिंष् (लभ) प्राप्तौ। व० लभते लभेते लभन्ते स० लभेत लभेयाताम् लभेरन् प० लभताम् लभेताम् लभन्ताम् अलभत अलभेताम् अलभन्त अ० अलब्ध अलप्साताम् अलप्सत प० लेभे लेभाते लेभिरे आ० लप्सीष्ट लप्सीयास्ताम् लप्सीरन् श्व० लब्धा लब्धारौ लब्धारः भ० लप्स्यते लप्स्यन्ते क्रि० अलप्स्यत अलप्स्येताम् अलप्स्यन्त ॥अथ मान्तास्त्रयः सेटश्च।। ७८७. भामि (भाम्) क्रोधे। व० भामते भामेते स० भामेत भामेयाताम् भामेरन् प० भामताम् भामन्ताम् ह्य० अभामत अभामेताम् अभामन्त अ० अभामिष्ट अभामिषाताम् अभामिषत प० बभामे बभामाते बभामिरे आ० भामिषीष्ट भामिषीयास्ताम् भामिषीरन् श्व० भामिता भामितारौ भामितारः भ० भामिष्यते भामिष्येते भामिष्यन्ते क्रि० अभामिष्यत अभामिष्येताम् अभामिष्यन्त ७८८. क्षमौषि (क्षम्) सहने। व० क्षमते क्षमेते क्षमन्ते स० क्षमेत क्षमेयाताम् क्षमेरन् प० क्षमताम् क्षमेताम् क्षमन्ताम् ह्य० अक्षमत अक्षमेताम् अक्षमन्त अ० अक्षमिष्ट अक्षमिषाताम् अक्षमिषत तथा अक्षस्त अक्षांसाताम् अक्षंसत प०. चक्षमे चक्षमाते चक्षमिरे भामन्ते भामेताम् अक्षस्यत अक्षस्येताम् अक्षस्यन्त ७८९. कमूङ् (कम् कामय्) कान्तौ। कान्तिरभिलाषः। व० कामयते कामयेते कामयन्ते कामयसे कामयेथे कामयध्वे कामये कामयावहे कामयामहे स० कामयेत कामयेयाताम् कामयेरन् कामयेथाः कामयेयाथाम् कामयेध्वम् कामयेय कामयेवहि कामयेमहि कामयताम् कामयेताम् कामयन्ताम् कामयस्व कामयेथाम् कामयध्वम् कामयै कामयावहै कामयामहै अकामयत अकामयेताम् अकामयन्त अकामयथाः अकामयेथाम् अकामयध्वम् अकामये अकामयावहि अकामयामहि अ० अचीकमत अचीकमेताम् अचीकमन्त अचीकमथाः अचीकमेथाम् अचीकमयध्वम् अचीकमे अचीकमयावहि अचीकमयामहि तथा अचकमत अचकमेताम् अचकमन्त अचकमथा: अचकमेथाम् अचकमयध्वम् अचकमे अचकमयावहि अचकमयामहि प० कामायाश्चक्रे कामायाञ्चक्राते कामायाञ्चक्रिरे कामायाञ्चकृषे कामायाञ्चक्राथे कामायाञ्चकृढ्वे कामायाञ्चक्रे कामायाञ्चकृवहे कामायाञ्चकृमहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy