SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 190 धातुरत्नाकर प्रथम भाग जम्भन्ताम् ह्य० अस्तम्भत अस्तम्भेताम् अस्तम्भन्त अ० अस्तम्भिष्ट अस्तम्भिषाताम् अस्तम्भिषत प० तस्तम्भे तस्तम्भाते तस्तम्भिरे आ० स्तम्भिषीष्ट स्तम्भिषीयास्ताम् स्तम्भिषीरन् श्व० स्तम्भिता स्तम्भितारौ स्तम्भितार: भ० स्तम्भिष्यते स्तम्भिष्येते स्तम्भिष्यन्ते क्रि० अस्तम्भिष्यत अस्तम्भिष्येताम् अस्तम्भिष्यन्त ७८०. स्कभुङ् (स्कम्भ) स्तम्भे। स्तम्भः क्रियानिरोधः। व० स्कम्भते स्कम्भेते स्कम्भन्ते स० स्कम्भेत स्कम्भेयाताम् स्कम्भेरन प० स्कम्भताम् स्कम्भेताम् स्कम्भन्ताम् ह्य० अस्कम्भत अस्कम्भेताम् अस्कम्भन्त अ० अस्कम्भिष्ट अस्कम्भिषाताम् अस्कम्भिषत प० चस्कम्भे चस्कम्भाते चस्कम्भिरे आ० स्कम्भिषीष्ट स्कम्भिषीयास्काम् स्कम्भिषीरन् श्व० स्कम्भिता स्कम्भितारौ स्कम्भितारः भ० स्कम्भिष्यते स्कम्भिष्येते स्कम्भिष्यन्ते क्रि० अस्कम्भिष्यत अस्कम्भिष्येताम अस्कम्भिष्यन्त ७८१. ष्टुभुङ् (स्तुभ्) स्तभे। स्तम्भः क्रियानिरोधः। व० स्तोभते स्तोभेते स्तोभन्ते स० स्तोभेत स्तोभेयाताम् स्तोभेरन् प० स्तोभताम् स्तोभेताम् स्तोभन्ताम् ह्य० अस्तोभत अस्तोभेताम् अस्तोभन्त अ० अस्तोभिष्ट अस्तोभिषाताम् अस्तोभिषत प० तुष्टुभे तुष्टुभाते तुष्टुभिरे आ० स्तोभिषीष्ट स्तोभिषीयास्तोम् स्तोभिषीरन् श्व० स्तोभिता स्तोभितारौ स्तोभितारः भ० स्तोभिष्यते स्तोभिष्यते स्तोभिष्यन्ते क्रि० अस्तोभिष्यत अस्तोभिष्येताम अस्तोभिष्यन्त ७८२. जभुङ् (जम्म) गात्रविनामे। व० जम्भते जम्भेते जम्भन्ते स० जम्भेत जम्भेयाताम् जम्भेरन् प० जम्भताम् जम्भेताम् जम्भन्ताम् ह्य० अजम्भत अजम्भेताम् अजम्भन्त अ० अजम्भिष्ट अजम्भिषाताम् अजम्भिषत प० जजम्भे जजम्भाते जजम्भिरे आ० जम्भिषीष्ट जम्भिषीयाजाम् जम्भिषीरन् श्व० जम्भिता जम्भितारौ जम्भितारः भ० जम्भिष्यते जम्भिष्येते जम्भिष्यन्ते क्रि० अजम्भिष्यत अजम्भिष्येताम् अजम्भिष्यन्त ७८३. जभैङ् (जम्भू) गात्रविनामे। व० जम्भते जम्भेते जम्भन्ते स० जम्भेत जम्भेयाताम् जम्भेरन् प० जम्भताम् जम्भेताम् ह्य० अजम्भत अजम्भेताम् अजम्भन्त अ० अजम्भिष्ट अजम्भिषाताम् अजम्भिषत प० जजम्भे जजम्भाते जजम्भिरे आ० जम्भिषीष्ट जम्भिषीयाजाम् जम्भिषीरन श्व० जम्भिता जम्भितारौ जम्भितारः भ० जम्भिष्यते जम्भिष्येते जम्भिष्यन्ते क्रि० अजम्भिष्यत अजम्भिष्येताम अजम्भिष्यन्त ७८४. जुभुङ् (जृम्भ) गात्रविनामे। व० जृम्भते जृम्भेते स० जृम्भेत जम्भेयाताम् जृम्भेरन् प० जृम्भताम् जृम्भेताम् जृम्भन्ताम् ह्य० अजृम्भत अजृम्भेताम् अजृम्भन्त अ० अजृम्भिष्ट अजृम्भिषाताम् अजृम्भिषत प० जजृम्भे जजृम्भाते जजृम्भिरे आ० जृम्भिषीष्ट जृम्भिषीयाताम् जृम्भिषीरन् श्व० जृम्भिता जृम्भितारौ जृम्भितारः भ० जृम्भिष्यते जृम्भिष्येते जृम्भिष्यन्ते क्रि० अजृम्भिष्यत अजृम्भिष्येताम् अजृम्भिष्यन्त ७८५. रभिं (रभ) राभस्ये। कार्योद्यम इत्यर्थः। प्रायेणाड्यूर्वः॥ व० आरभते आरभेते आरभन्ते स० आरभेत आरभेयाताम् आरभेरन् प० आरभताम् आरभेताम् आरभन्ताम् ह्य० आरभत आरभेताम् आरभन्त अ० आरब्ध आरप्साताम् आरप्सत प० आरेभे आरेभाते आरेभिरे जुम्भन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy