SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ भ्वादिगण 189 क्रि० अशल्भिष्यत अशल्भिष्येताम् अशल्भिष्यन्त ७७३. वल्भि (वल्म्) भोजने। व० वल्भते वल्भेते वल्भन्ते स० वल्भेत वल्भेयाताम् वल्भेरन् प० वल्भताम् वल्भेताम् वल्भन्ताम् ह्य० अवल्भत अवल्भेताम् अवल्भन्त अ० अवल्भिष्ट अवल्भिषाताम् अवल्भिषत प० ववल्भे ववल्भाते ववल्भिरे आ० वल्भिषीष्ट वल्भिषीयास्ताम् वल्भिषीरन् श्व० वल्भिता वल्भितारौ वल्भितारः भ० वल्भिष्यते वल्भिष्येते वल्भिष्यन्ते क्रि० अवल्भिष्यत अवल्भिष्येताम् अवल्भिष्यन्त ७७४. गल्भि (गल्भ्) धाष्टयें। व० गल्भते गल्भेते गल्भन्ते स० गल्भेत गल्भेयाताम् गल्भेरन् प० गल्भताम् गल्भेताम् गल्भन्ताम् ह्य० अगल्भत अगल्भेताम् अगल्भन्त अ० अगल्भिष्ट अगल्भिषाताम् अगल्भिषत प० जगल्भे जगल्भाते जगल्भिरे आ० गल्भिषीष्ट गल्भिषीयास्ताम् गल्भिषीरन् श्व० गल्भिता गल्भितारौ गल्भितारः भ० गल्भिष्यते गल्भिष्येते गल्भिष्यन्ते क्रि० अगल्भिष्यत अगल्भिष्येताम् अगल्भिष्यन्त ७७५. रेभृङ् (रेभ्) शब्दे। व० रेभते रेभन्ते स० रेभेत रेभेयाताम् प० रेभताम् ह्य० अरेभत अरेभन्त अ० अरेभिष्ट अरेभिषाताम् अरेभिषत प० रिभे रिरेभाते रिरेभिरे आ० रेभिषीष्ट रेभिषीयास्ताम् रेभिषीरन् २० रेभिता रेभितारौ भ० रेभिष्यते रेभिष्येते रेभिष्यन्ते क्रि० अरेभिष्यत अरेभिष्यन्त ७७६. अभुङ् (अम्भ) शब्दे। व० अम्भते अम्भेते अम्भन्ते स० अम्भेत अम्भेयाताम् अम्भेरन् प० अम्भताम् अम्भेताम् अम्भन्ताम् ह्य० आम्भत आम्भेताम् आम्भन्त अ० आम्भिष्ट आम्भिषाताम् आम्भिषत प० आनम्भे आनम्भाते आनम्भिरे आ० अम्भिषीष्ट अम्भिषीयास्ताम् अम्भिषीरन् श्व० अम्भिता अम्भितारौ अम्भितार: भ० अम्भिष्यते अम्भिष्येते अम्भिष्यन्ते क्रि० आम्भिष्यत आम्भिष्येताम् आम्भिष्यन्त ७७७. रभुङ् (रम्भ) शब्दे। व० रम्भते रम्भेते रम्भन्ते | स० रम्भेत रम्भेयाताम् रम्भेरन् प० रम्भताम् रम्भेताम् रम्भन्ताम् ह्य० अरम्भत अरम्भेताम् अरम्भन्त अ० अरम्भिष्ट अरम्भिषाताम् अरम्भिषत प० ररम्भे ररम्भाते ररम्भिरे आ० रम्भिषीष्ट रम्भिषीयास्ताम् रम्भिषीरन् श्व० रम्भिता रम्भितारौ रम्भितारः भ० रम्भिष्यते रम्भिष्येते रम्भिष्यन्ते क्रि० अरम्भिष्यत अरम्भिष्येताम् अरम्भिष्यन्त ७७८. लभुङ् (लम्भ) शब्दे। व० लम्भते लम्भेते. लम्भन्ते स० लम्भेत लम्भेयाताम् लम्भेरन् प० लम्भताम् लम्भेताम् लम्भन्ताम् ह्य० अलम्भत अलम्भेताम् अलम्भन्त अ० अलम्भिष्ट अलम्भिषाताम् अलम्भिषत प० ललम्भे ललम्भाते ललम्भिरे ला० लम्भिषीष्ट लम्भिषीयास्ताम् लम्भिषीरन् श्व० लम्भिता लम्भितारौ लम्भितार: भ० लम्भिष्यते लम्भिष्येते लम्भिष्यन्ते क्रि० अलम्भिष्यत अलम्भिष्येताम् अलम्भिष्यन्त ७७९. ष्टभुङ् (स्तम्भ) स्तम्भे। स्तम्भः क्रियानिरोधः। व० स्तम्भते स्तम्भेते स्तम्भन्ते स० स्तम्भेत स्तम्भेयाताम् स्तम्भेरन् प० स्तम्भताम् स्तम्भेताम् स्तम्भन्ताम् स रेभेते रेभेरन् रेभन्ताम् रेभेताम् अरेभेताम् रेभितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy