SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ 188 धातुरत्नाकर प्रथम भाग ७६७. कबृङ् (कब्) वर्णे। वर्णो वर्णनं शुक्कादिश्च। व० कबते कबेते कबन्ते स० कबेत कबेयाताम् कबेरन प० कबताम् कबेताम् कबन्ताम् ह्य० अकबत अकबेताम् अकबन्त अ० अकबिष्ट अकबिषाताम् अकबिषत प० चकबे चकबाते चकबिरे आ० कबिषीष्ट कबिषीयास्ताम् कबिषीरन् श्व० कबिता कबितारौ कबितारः भ० कबिष्यते कबिष्येते कबिष्यन्ते क्रि० अकबिष्यत अकबिष्येताम् अकबिष्यन्त ७६८. क्लीबृङ् (क्लीब्) अधाष्टयें। व० क्लीबते क्लीबेते क्लीबन्ते स० क्लीबेत क्लीबेयाताम् क्लीबेरन् प० क्लीबताम् क्लीबेताम् क्लीबन्ताम् ह्य० अक्लीबत अक्लीबेताम् अक्लीबन्त अ० अक्लीबिष्ट अक्लीबिषाताम् अक्लीबिषत प० चिक्लीबे चिक्लीबाते चिक्लीबिरे आ० क्लीबिषीष्ट क्लीबिषीयास्ताम् क्लीबिषीरन् श्र० क्लीबिता क्लीबितारौ क्लीबितारः भ० क्लीबिष्यते क्लीबिष्येते क्लीबिष्यन्ते क्रि० अक्लीबिष्यत अक्लीबिष्येताम अक्लीबिष्यन्त ७६९. क्षीबृङ् (क्षीब्) मदे। व क्षीबते क्षीबन्ते स० क्षीबेत क्षीबेयाताम् क्षीबेरन् प० क्षीबताम् क्षीबेताम् क्षीबन्ताम् ह्य० अक्षीबत अक्षीबेताम् अक्षीबन्त अ० अक्षीबिष्ट अक्षीबिषाताम् अक्षीबिषत प० चिक्षीबे चिक्षीबाते चिक्षीबिरे आ० क्षीबिषीष्ट क्षीबिषीयास्ताम् क्षीबिषीरन् श्व० क्षीबिता क्षीबितारौ क्षीबितारः भ० क्षीबिष्यते क्षीबिष्येते क्षीबिष्यन्ते क्रि० अक्षीबिष्यत अक्षीबिष्येताम् अक्षीबिष्यन्त वीभेयाताम् वीभेरन् एते च कबृडादयो यद्यपि दन्त्यौष्ठ्यान्ता अपि काव्यादिशब्देषु श्रूयन्ते तथापि वृद्धरोष्ठ्यान्त्यमध्ये पठितत्वादस्माभिस्तथैव पठिताः॥ अथ भान्ताः सप्तदश रभिंलभिवर्जा: सेटश्च। ७७०. शीभृङ् (शीभ) कत्थने। व० शीभते शीभेते शीभन्ते स० शीभेत शीभेयाताम् शीभेरन् प० शीभताम् शीभेताम् शीभन्ताम् ह्य० अशीभत अशीभेताम् अशीभन्त अ० अशीभिष्ट अशीभिषाताम् अशीभिषत प० शिशीभे शिशीभाते शिशीभिरे आ० शीभिषीष्ट शीभिषीयास्ताम् शीभिषीरन् श्व० शीभिता शीभितारौ शीभितारः भ० शीभिष्यते शीभिष्येते शीभिष्यन्ते क्रि० अशीभिष्यत अशीभिष्येताम् अशीभिष्यन्त ७७१. वीभृङ् (वीभ) कत्यने। व० वीभते वीभेते वीभन्ते स० वीभेत प० वीभताम् वीभेताम् वीभन्ताम् ह्य० अवीभत अवीभेताम् अवीभन्त अ० अवीभिष्ट अवीभिषाताम् अवीभिषत प० विवीभे विवीभाते विवीभिरे आ० वीभिषीष्ट वीभिषीयास्ताम् वीभिषीरन् श्व० वीभिता वीभितारौ वीभितार: भ० वीभिष्यते वीभिष्येते वीभिष्यन्ते क्रि० अवीभिष्यत अवीभिष्येताम् अवीभिष्यन्त ७७२. शल्भि (शल्म) कत्यने। व० शल्भते शल्भेते शल्भन्ते स० शल्भेत शल्भेयाताम् शल्भेरन् प० शल्भताम् शल्भेताम् शल्भन्ताम् ह्य० अशल्भत अशल्भेताम् अशल्भन्त अ० अशल्भिष्ट अशल्भिषाताम् अशल्भिषत प० शशल्भे शशल्भिरे आ० शल्भिषीष्ट शल्भिषीयास्ताम् शल्भिषीरन् श्व० शल्भिता शल्भितारौ शल्भितार: भ० शल्भिष्यते शल्भिष्येते शल्भिष्यन्ते क्षीबेते शशल्भाते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001920
Book TitleDhaturatnakar Part 1
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages646
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy